पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्भधर्मणे . (प.१.)क.३. आमा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । पदभूतो मिक्षा न चरेत् आत्मार्थ न चरेदिवः । अरब प्रयोजनं यदा त्रिया अपि न लभ्यन्ते तदा(१) प्रोषितो भैहादसौ कृत्वा भुजीते ति वक्ष्यमाणमप्रोषि. तेऽपि यथा स्थादिति ॥३६॥ सुक्या स्वयनमप्रक्षालयीत ।। ३६ ।। अमत्रं भोजनपात्रम् , भुक्त्वेति सभिधानात् । तत्स्वयसेव प्रक्षालयीत प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पायो ग्रहणमित्यन्दे ॥ ३६॥ न चोच्छिष्टं कुर्यात् ।। ३५५ । यायच्छनोति भोक्तु तावदेव भोजनपाने कृत्वा भुञ्जीत ॥ ३७ ।। अशक्तौ भूमौ निलनेत् ॥३८॥ भोजने प्रवृत्तो यदि तावोक्तुं न शक्नुयात् तदा तदनं भूमी निखनेत् ॥ ३८॥ अन्नु वा प्रवेशयेत् ॥ ३९ ॥ अप्सु प्रक्षिपेत् ॥ ३९ ॥ आर्याय वा पर्थवदयात् ॥ ४० ॥ आर्यस्वर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सवैकस्मिन्पात्रेव. धाय तत्समीपे भूमी स्थापयेत् ॥ ४० ॥ अन्तर्षिने या शुद्राय ॥ ४१ ॥ अन्तर्धानमन्तर्धिः सोऽस्यास्तीति । ब्रह्मादित्वादिनिः । अन्ती दा. सः । अन्तर्हितं हि तस्य शूद्रत्वम् , आशौचेषु स्वामितुल्यत्वात् । प्रक- रणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवध्यात्४१॥ प्रोषितो भक्षादग्नौ कृत्वा भुजीत ॥ ४२ ॥ यदि शिष्य आचार्यार्थमात्मार्थ वा प्रोधितः स्यात् सदा भैक्षात् कि श्चिवादायाग्नौ कृत्वा प्रक्षिप्य शेष भुञ्जीत श्रोत्रियाणां सद्भावे असावे च । 'अन्येभ्योऽपि श्रोत्रियेभ्य'(२) इत्येतन्न भवति । यदि स्यात्तत्रैवार्य चूया 'सदभावेऽसौ कृत्वा भुजीने ति । यद्यपि तत्राचार्यस्य प्रवास: १. आप.ध.१.३.४२ २ इत्येतत्वन न भवति. इति ख. पु.