पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमदापस्तम्बधर्मसूत्रगतानां पदानां सूची। असे १,२५,४ अगारस्य २, ३, २२, २३, अगाराणि १,२८, १९

  • अकर: २,२६,१०

अमारे २, ४, १४ अकर्ता १, ३, १५ अगुरवे १, १४, १४ अकारणात १, ७, १०, १, १५, ६, अगुरुतल्पे १, २१, १० १,२६,११,३१, ७,१,३२, अगृधमानकारन:१,१२,८ २८, २,२०,१६ अकार्षात् १, २६, १३ अग्नयः २, २५, ६ अकुर्वि १, १३, २० अग्नि *१, ४, १६:१८, *1,१५

  • अकृतप्रातराशः १,११,१९

१८,*१, २५, ६.१३*२३, *२५, अकृत्वा १, २५, ११ २, १, १३, २, ३,२०,२,६,१, अक्त: १,८,२

  • २, १२, ६,*९, ११,२,१९,९
  • अक्रीतपण्यैः १, २०, १६

अग्निः १, १९, १३, २, ६, २, ३, अक्रीतराजक. १, १८, २३

  • अक्रोधः १,२३,६

अग्निना १, १५, १७

  • अक्रोधनः १, ३, २३

अग्निपूजा १, ४, १५, * २, २५, ७ अक्षशीलः २, १६, १२ अक्षार १,२६,३,१,२८, ११ अग्निपु २, ५, १५ अक्षान् २, २५, १२ अक्षीर १, २६, ३, १, २८,११ अग्निस्पर्शाम् १, २५, ३ अखाय १,१७, १७

  • अग्निहोत्रम् १, १४, १

अगन्ता १,३,१२ अग्निहोत्रस्य २, ७, १४

  • अगन्धसेवी १, २, २५

अग्नीन् १, १८,३२, २, २२, ७ अगारं १, २८,११ अग्नीषोमीयसंस्थायाम् १, १८, २४

  • एतच्चिचाङ्कितानि पदानि सूत्रारम्भकाणि । तद्यत्रैकंपदमे एकत्रैव सूत्रारम्भकं, तत्र तत्प.

दस्यादावेव चिहं कृतम् । यदि बहुत्र, तदा तत्सूत्रसख्यासमीपे चिलं कृतम् । अत्र संख्यात्रयं वर्तते । प्रथमसख्या प्रश्नावबोधिका । द्वितीयसख्या कण्डिकाविषयिणी । तृतीय. संख्या सूत्राचमर्शिनी। यत्तु पदभेकस्यामेव कण्डिकाया वारद्वयं वारत्रयं वाऽऽवर्तते तत्र सूत्रसंख्यैव दत्तेति वेदितव्यम् । अग्निभि. २, २२,८ अग्निष्टोम २, ७, ४