पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतीकसूची। पृ० पं० " ७ पृ० पं. यथा मातस्माश्रित्य रसा रसैस्समतः ११६ ३ लोमानि मृत्योर्जुहोति वाजसनेयि ब्राह्मण-- ब्रह्मयज्ञो ह वा ६७ (१) विष्णुः-- असगोत्रा अङ्गानि वेदाश्चत्वारः ६४ १५ ज्ञानस्वरूपं मातरः पुत्रभागानुसारतः २३५ २८ यत्र क्वचनोत्पादितस्तु १ व्यास:- असंस्कृतास्तु द्विषाहनः परो दायः पितामहपितृभ्याच मातुस्सगोत्रामध्येके २२१ साधारण समाश्रित्य २३९ १६ स्नात्वा समुद्ववेत्कन्या २२१ ३ शंखलिखितौ- अपुत्रस्य स्वर्यातस्य २४० २५ दारानाहरेत नोन्मत्तमूकान शातालप:-- परिणीय सगोत्र २२२ १३ मातुलस्य मतां १५ श्वेताश्वतरोपनिषत्-- एको देवस्सर्वभूतेषु १२७ १४ संवतः-- पितृदारान् समारुह्य १४५ ९ सामवेदः-- कया नश्चित्र आभुवत् १० १५ सुमन्तु:---- पितृयत्न्यस्साः २२३ हारीत:- पित्ता झामयणः पुत्रा इतरे २३३ २७ विभजिष्यमाणः श्विनी कुष्ठयुदरी स्त्रीष्ववकीणी ७ 6 (१) अनोज्वलाकारेण विष्णूक्तत्वेन यानि वचनान्युदाहृतानि तेष्वेकमपि वचन पुण्यपत्तनमुम्बईमुद्रितस्मृतिसमुच्चयान्तर्गतविष्णुस्मृतौ श्लोकात्मिकायां नोपलभ्यते, किन्तु या कलिकातनगरे पृथक् विष्णुस्मृतिर्मुद्रिता गद्यपद्यामिका तत्र सर्वाणि वचनान्युपलभ्यन्ते। इयमेव च गौतमवसिष्ठपराशरस्मृतीर्मुक्त्वाऽन्यासा सर्वासां तदीयाना स्मृतीना दशा । अतो नेमास्स्मृतयः तत्तन्निबन्धनकारैरुद्धृता । याश्चोद्धृता नैतास्ता इति स्पष्टमवगम्यते ।