पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिनियमाः] उज्वलोपेले प्रथम प्रश्नः । मिक्षा हो औक्षम् । न तलिङ्गासासेनोच्छिष्टं मन्तव्यम् । कि तु दृष्टश्रुताभ्यामेव । टमात्मनः प्रत्यक्षम् । श्रुतमाप्तोपदेशः। ताभ्यामेव तदुच्छिष्टमवगन्तव्यम् । अयमंशः प्रातानुवादोऽपूर्वमशं विधातुम् । यथा(१) नानुवषट्करोति, अपि वोपांश्व नुवषद्कुर्यात्' इति ॥ २७ ।। (२)भवत्पूर्वया ब्राह्मणो भिक्षेत ॥ २८ ॥ ब्राह्मणो ब्रह्मचारी भवत्पूर्वया वाचा भिक्षेत भिक्षा याचेत-भवति भि. क्षा देही ति ॥ २८॥ भवन्सध्ययासजन्य:॥ २९ ॥ 'मिक्षा भवति देही ति राजन्यो भिक्षेत ॥ ३९ ॥ भवदन्त्यया बैश्यः ॥ ३०॥ 'भिक्षा देहि भवतीति ॥३०॥ सर्व लाभमाहरन् गुरध' इत्युक्तम् । अथाऽहतं किं कर्तव्यमित्यत आह- तत्समाहत्योपनिधायाऽचार्याय प्रजयात् ॥३॥ तत् भैक्ष समाहृत्य समीपे निधायाचार्याय प्रब्रूयातू-इदमित्धमाहृतमिति॥३१॥ तेल प्रदिष्टं भुञ्जीत ॥ ३२ ॥ तेन ह्याचार्येण प्रदिष्टं सौम्य त्वमेव भुक्ष्वेत्युक्तं भुजीत ॥ ३२ ॥ विश्वासे गुरोराचार्यकुलाय ।। ३३ ।। यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात् तत् आचार्यकुलायाऽऽसार्यस्थ यत्कुलं भार्यापुत्रादि तस्मै ब्रूयात् । तेन प्रदिष्टं भुञ्जीत ॥ ३३ ॥ तैपिचासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ॥ ३४ ॥ तैस्स्वकुल्यैरसह गुरोः विप्रवासे अन्येभ्योऽपि "(३)श्रोत्रियेभ्यः प्रब्रूयात् । तैः प्रदिष्टं भुञ्जीतेति विपरिणामेनान्वयः । गौतमोऽस्याह(४) "असन्निधौ तद्भार्यापुत्रस ब्रह्मचारिभ्यः' इति ॥ ३४ ॥ नात्मप्रयोजनश्चरेत् ।। ३५॥ १. आप. श्री. १३. १४. ९, १० सोमयागे पानीवतग्रहे प्राप्तस्याप्यनुवषट्कार- निषेधस्य उपांचनुवषट्कारविधानार्थ नानुवषट्करोतीत्यनुवादः । २. इतः सूत्रत्रयमेकीकृत ग. पुस्तके । ३ श्रोत्रियपदार्थः आप, ध. २. ४. ६ सूत्रे द्रष्टव्यः । ४. गो. ध. २. ४०.