पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्ष्यविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। प्येवं, तथापि भर्तुरनुक्षया विना स्त्री न विनियोक्तुं प्रभवति । भर्ता तु प्रभवति । तदेतेन वेदितव्यं न हि भर्तुर्विज्ञवाले नैमिक्षिके दाने स्तेय मुपदिशन्तीति (२.१४. २०) ॥३॥ तयोरनुमतेऽन्येऽपि तडितेषु परन् ॥ ४ ॥ तयोर्दम्पत्योरनुमतेऽनुमती सत्यामन्येऽपि पुत्रादयः तयोरैहिके वासु. धिमकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥ ४ ॥ विवादे विद्याभिजन सम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ॥५॥ अर्थिप्रत्यार्थिनोप्रितिषिद्धो वादो विवाद । तत्र विद्यादिगुणसंयु- क्ता निर्णतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पद, अध्ययनस. हितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधा- विनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः प्रमाद: तद्रहिताः॥५॥ सन्देहे लिङ्गतो दैवेनेति विचित्य ॥ ६ ॥ ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽनुमानेन दैवेन तप्तमाषादिना इतिशब्दः प्रकारे । यश्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचि स्यार्थस्थितिमन्विष्य निर्णतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः॥६॥ अथ साक्ष्यविधिः- पुण्याहे प्रातरनाविद्धेऽपामन्ते राजवत्युभयतस्समा ख्याप्य सर्वानुमते मुख्यत्सत्यं प्रश्नं ब्रूयात् ॥७॥ पुण्याहो देवनक्षत्रम् , प्रातमध्याहादिषु अपविद्धे अग्निमिध्वा तत्समीपे अपामन्ते उदकमुपनिधाय तत्समीपे राजवति धिष्ठिते सदसि | राज- ग्रहणं प्राविवाकादेरुपलक्षणम् । उभयत उभयोरप्रित्यार्थिनोड्समाख्या. प्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोस्सत्यवचने व असत्यवचने च साक्षिणो यद्भावि फलं तत्, सत्यं ब्रूहनृतं त्यक्त्वा सत्येन स्वर्गमेध्यसि । (१)अनुतेन महाघोरं नरकं प्रतिपत्स्यसे॥ १. उक्त्वाऽनृतं. इति. व. पु. आप००३८