पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डानहींः] उज्वलोपते द्वितीया प्रश्नः । नाऽतिनिरोधं कुर्यात् न ताडयेवेति ॥ ६ ॥ अवरुध्य(१) पशुमारणे नाशने वा स्वामिभ्योऽधमृजेत् ॥७॥ यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभयस्थाने विसृज्यो. पेक्षया मारत् नाशयदा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥ प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा प्राममानीय स्वामिभ्योऽवसृजेत् ॥ ८॥ यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान् दृष्ट्वा प्राममानीय स्वामिभ्यः अर्पयेत् । कः १ यस्तत्र रक्षकत्वेन राक्षा मियुक्तः ॥८॥ पुनः प्रमादे सकृदयरुध्य ॥ ९ ॥ पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवस्टजेत ॥९॥ तत ऊर्च न नक्षत् ॥ १०॥ ततो द्वितीयात् प्रयोगादूर्ध्व 'ग्राममानीयेत्यादि यदुक्तं तन्न सूक्षेत ना. द्रियेत तस्मिन् विषये उपेक्षत ॥१०॥ परपरिग्रहमविधानादान एधोद के मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥ एधाश्चोदकं च एधोदकम् । पासो गवाद्यों यबसादिः । सर्वत्र वि. बयलप्तमी । यः परपरिग्रहोऽयमित्याविद्वानजानन् पधादिकमादत्ते गृह्णा. ति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा वाध्यः निवार्यः॥ ११३ विदुषो वाससः(२) परिभोषणम् ॥ १२॥ यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥ अदण्ड्यः कामकृते तथा पाणसंशये भोजनमाददानः॥१३॥ तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशथदशायामेधो. 'पशून्मारयेश्नाशयेद्वा' इति छ, पु. २. परिमोक्षणम् , इति, क, पु. 9.