पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परस्त्रीगमनप्रायश्चित्तम् ] उज्जवलोपेते द्वितीयः प्रश्नः। २९१ वाशुद्र आर्याथाम् ॥ ९॥ शुदस्तु त्रैवर्णिकस्त्रियां प्रसक्तो बध्यः । एतच्च योऽन्तःपुरादिध्वधि. कृतो रक्षकस्सन स्वय गच्छति, तस्य भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा च शूद्राधिकारे गौतम(२)--- आर्यध्यमिग- मने लिङ्गोझारः स्वहरणं च । गाता चद्धोऽधिक' इति । याज्ञवल्क्येन प्रातिलोम्येन गमनाशने वध उक्तः- "(३)सजातावुत्तमो दण्डः आनुलोभ्ये तु मध्यमः। प्रातिलोस्ये वधः(३) पुंसां स्त्रीणां नासादिकृन्तनम् ॥ इति । सोऽनुबन्धाभ्यासाद्यपेक्षा द्रष्टव्यः । तथा 'नाश्य आर्यशुदायामि त्याचार्यवचनमयभ्यासापेक्षम् , ब्राह्मणादेः क्रमविवाहे या शूद्रा, तद्विषः यं वा द्रष्टव्यम् ॥९॥ दारं चाऽस्थ कर्शयेत् ॥१०॥ अस्य शूद्रस्य या दारभूता तेन भुक्ता त्रैवर्णिकस्त्री तां च कर्शयेत् व्रतनियमोपचासै । या प्रजातान भवति तद्विषयमेतत् । (४) ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुधयन्ति प्रायश्चित्तेन नेतरा इति स्मरणात् ॥ १० ॥ सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः पततीत्युपदिशन्ति ॥ ११ ॥ अन्यः पूर्वः पतिः यस्याला अन्यपूर्वा परभार्या, तस्यां सवर्णीयां सकृ. द्वमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुर्यो शस्त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यमस्य प्रायश्चित्तम् । एतच्च श्रोत्रियभा- यामृतुकाले कामतः प्रथम(५)दूषकस्य । तन गौतमा(६)-वे पर- दारे । त्रीणि श्रोत्रियस्येति ॥१९॥ एवमभ्याले पादः पादः ॥ १२ ॥ एवमभ्यासे प्रत्यभ्यासं पादः पादः पतति ॥ १२॥ १. गो. ध. १२.२.३. २. या. स्मृ. २.२८६. ३. पुसो नार्याः कर्णादिवर्तनम् इति विज्ञानेश्वराहतः पाठः । ४. श्लोकोऽय मानवे एकादशाध्याये १७८ श्लोकानन्तर प्रक्षिप्ततया पठितः । ५. दूषकस्य ब्राह्मणस्य. इति घ. न्व, पु गौ.ध. २२, २९, ३०.