पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगविधिः] उज्वलोपेते द्वितीया प्रश्नः । रक्ष्ये चाऽत कवं मैथुनात् ।। २३ ॥ अतः प्रथमात् सन्निपातान् कय मैथुनाच्च रक्ष्ये यथा पुन्छः मैथुन नाचरतस्तथा कार्ये ॥ २३ ॥ निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥ यदि ते एवं निरुद्ध निर्वेषणमभ्युप्तः अभ्युपगच्छत्तः तदा निर्वेषा- भ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदार भजे श्वशुनय वा, कुमारी पित्रे भ्राने वा । अनभ्युपगमे तु प्रायश्चित्तस्य यावजीवं निरोधः ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने ट्विशी कण्डिका ॥ २६ ॥ - चरिते यथापुरं धर्माद्धि सम्बन्धः ॥ १ ॥ चरिते तु निर्वेषे यथापुरं यथापूर्व धर्मात , तृतीयाथै पञ्चमी । धर्मेण सम्बन्धी भवति। हिशब्दो हेतौ।यस्मादेवं तस्मात् अवश्य प्रायश्चित्रं कारयितन्ये । ततो याविवाहादी न कश्चिदोष इति ॥ १ ॥ परदारप्रसङ्गादुच्यते- सगोत्रस्थानीयां न परेभ्यस्समाचक्षीत ॥ २॥ योऽनपस्यः आत्मनश्शक्त्यभावं निश्चित्य क्षेत्रजं पुत्रमिच्छन् भार्या- (१)परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयस्सन्तानकारक्षणः, दि. षयमेतत । कुलान्तरमाविष्टा सगोत्रस्थानीथा। सा हि पूर्व पितृगोत्रा सती(२) भर्तृगोत्रधमैरधिक्रियेत । अतः भर्तृपक्ष्याणां सगोत्रस्थानी. या भवति । भर्ता तु साक्षात्सगोत्रः। सां सगोत्रस्थानीयां न परेभ्यो- उसगोत्रेभ्यासमाचक्षीत-इयमनपत्या, अस्यामपत्यमुत्पाद्यतामिति । सगोत्रायैव तु समाचक्षीत, ताप देवराय, तदभाव(३) सपिण्डेभ्यः ।। कः पुनस्सगोत्रस्य विशेषः १ तमाह-- कुलाय हि स्त्री प्रदीपत इत्युपदिशान्ति ॥ ३ ॥ हि यस्मात् स्त्री कन्या प्रदीयमाना करायच प्रदीयत इत्युपादनमा धम १. परस्मै. इाते. क. पु. २. भगात्रधर्मेऽधिक्रियते । ३. भपिण्डाय. इति. च पु. आप०० ३७