पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(५.१)कर. मौजी मेखला त्रिवृदुब्रह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् ॥ ३३ ॥ मुजानां विकारो मौजी ! त्रिकृत् त्रिगुणा ! एवम्भूता ब्राह्मणस्य मेखला भ- । सा च शक्तिविषये शक्ती सत्यां दक्षिणावताना प्रदक्षिणावतानां कर्त- । तद्धितार्थे गुणभूतानामपि मुजानामेवैतद्विशेषणम् ॥ ३३॥ ज्या राजन्यस्थ ॥ ३४ ॥ पष्टम् ।। ३४॥ मौसी धाऽयोमिश्रा ॥ ३५ ॥ अथवा अयोमिश्रा क्वचिसु कालायसेन पछा मौकी मेखला भवति राज- स्य ।। ३५॥ आधीसत्रं पैश्यस्थ ॥ ३६ ।। अविरुणायुः कम्बलप्रकृतिः तत्सम्बन्धिनी ऊर्णा आवी सत्कृतं सूर्य सूत्रम् । सा मेखला वैश्यस्य भवति ।। ६६ ॥ मेरी तामली वेत्येके ।। ३७ ।। सैरी सीरा बाहयोकत्ररज्जुः। (१)तामलो मूलनिसको चुक्षः तस्य चा प्रथिता तामली ॥३०॥ पालाशो दण्डो ब्राह्मणस्य नैयग्रोधस्कन्धजोऽवा(२) उग्रो राजन्यस्थ चादर औदुम्बरो वा वैश्यस्य वाक्षों दण्ड इस्पवर्ष संयोगनैक उप- दिशान्ति ॥ ३८॥ पालाशो दण्ड इत्यादि गृह्य (३)गतम् ॥ ३८ ॥ यासः ॥ ३९ ॥ वस्यते कौपानमाच्छाद्यते येन तद्वासः । तवक्ष्यते ॥ ३९ ॥ शाणीक्षौमाजिनानि।। ४० ॥ " १. तमालादण् तमालसंझो वृक्षः तस्य-इति ध पु. २. भवामः' इति क. पु ३.आप..११ १५