पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धीयब्राह्मणः ] उज्वलोपेते द्वितीया प्रश्नः । (१)एते श्विव्यादयः श्राद्धे भुञ्जाना। पति दूषयन्ति । अतस्ते न भोज्या इति ॥ २१॥ त्रिमधुस्त्रिसुपर्णस्त्रिशाचिकेतश्चतुर्मेधः पश्चाग्निज्ये. ष्ठसामिको वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुजानाः पद्धिपावना भवन्ति ॥२२॥ 'मधुवाता ऋतायत' इत्येष तृचः(२)त्रिमधुः । तत्र हि प्रत्यूचं त्रयो मधुशब्दाः । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिमुमणं (३) चतुष्कपर्दा युवति सुपेशा' इत्यादिकस्तृचो वावृचः। अन्ये तु तैत्तिरीयके(४, ब्रह्म मेतु मा'मित्यादयः त्रयोऽनुवाका हत्याहुः । तत्र हि य हमे त्रिसुपर्णमा याचितं ब्राह्मणाय दद्यादिति श्रूयते 'आमहम्मान पति पुनन्तीति च। पूर्ववत्पुरुषे वृत्तिः । त्रिणाचिकेत. नाचिकेनाऽग्निर्बह्वीधु शवासु विधीयते (१)तैत्तिरीयके, कठवल्लीषु, शतपथे च । तं यो वेद मन्त्रब्राह्मणन लहस त्रिनाचिकेत (६)नाचिकेताग्नेस्त्रिश्चेतेत्यन्ये । विरजानुवाकाध्यायीत्यन्ये,(s), प्राणापानेत्यादि । चतुर्मेधः अश्वमेध', सर्वमेधः, पुरुषमेधा, पितृमेध, इति चत्वारो मेधाः । तदध्यायी चतुर्मेधः । चतुर्णा यशानामाहतेत्यन्ये । पञ्च ग्निः १, इतः पूर्व वृषलीपतिः वृषली शुदकन्या अदत्ता रजस्वला च वृपली तस्याः पतिः निषिद्धब्दयविकेता तिलकम्बलरसविकता। राजभृत्य. रजसकाशात् मृति वेतनं गृहाति स राजभृत्य. ॥ ब्राह्मण्यामेवोत्पन्नस्सन् अस्योत्पादयिता सन्दिावः स तदुत्पन्न एवेति । शिपिविष्टादय श्राद्धे मुजाना ,... इति पाठो घ. पुस्तके। २. मधु वाता ऋनायते, मधु नक्तमुतोषसि, मधुमानो बनस्पति (ते. सं. ४. २. १.) इति तिस्र ऋचः त्रिमधु.। ३ चनुष्कपर्दा युवत्तिः, एकस्सुपर्णन्ससमुद्रम् , सुरण विप्राः, इति तिम्. ऋचः (ऋ. सं. ८. ६. १६.) ४ ब्रह्ममेतु माम् , ब्रह्ममेधया, ब्रह्ममेधवा, ते. आ. (महानारायण पनिषदि.) ( ३८, ३९, ४०.) इति त्रयोऽनुवाका त्रिसुपर्णः । ५, तैत्तिरीयके, ब्राह्मणे तृतीयाष्टके एकादशे प्रपाठक आम्नातः। कठोपनिषदि प्रथ- मादित्रिषु वल्लीषु, शतपथे। ६. नाचिकेता स्त्रिश्चेतेत्यन्ये, इति. च. पु. ५. प्राणापानन्योनादानसमाना मे शुध्यन्ता ज्योतिरह विरजा विपाप्मा भूयास स्वाहा. (ते. आ. ( महाना.) ९५ ) इत्यादिः विरजानुवाकः । आप ध०३३