पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धकल्पः] अजयलोपेते द्वितीया प्रश्नः । तृतीयभामन्त्रणम् ॥ १३॥ आमन्त्रणमाह्यानं भोजनकाले सिद्धमागम्यतामिति तत्तृतीय भवति॥१३॥ त्रिप्रायमेके श्राइमुपदिशान्ति ॥ १४ ॥ न केवलं निवेदनमेव त्रिभवति । किं तर्हि यश यावच्च श्राद्धे त सर्व त्रिरावयमित्येके मन्यन्ते । अत्र पक्षे होलभोजनपिण्डानामप्या बृत्तिस्तस्मिन्नेवाऽपराहे ॥ १४ ॥ यथाप्रथममेवं द्वितीय तृतीयं च ॥१५॥ येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीय तृतीय च कर्तव्यम् ॥ १५ ॥ सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य प्रास वराय प्राश्नीयाद्यथोक्तम् ।। १६ ॥ सर्वेषु श्राद्धेषु त्रियषि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद. नशेषस्ततस्समवदाय प्रासवराय॑ प्राश्नीयात् यथोक्तं गृह्ये (१) 'उत्तरेण यजुषा शेषस्य प्रासवराय प्राश्नीया'दिति। तत्र प्रयोगः(२)पूर्वनिवेदनम् । तद्वत् परेयुः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्यतामिति । ततो होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्लमवदाय पासाथ- राध्यस्य(३) प्राणे निविष्टेति प्राशनमिति ॥ १६ ॥ उदीच्यवृत्तिस्त्वासनगलानां हस्तेषूदपात्रानयनम् ॥१७॥ प्रागुदशौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्धयर्थं सा नः पातु शरावती ॥' इति वैयाकरणाः । तस्याः शरावत्या उदतीरवर्तिन उदीच्याः । तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपानादर्य पात्रादादायायदानमिति । (४)पिनरिदं तेऽय॑म् , पितामहेद तेऽध्ये, प्रपितामहेदं तेऽयमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी २. पूर्वेचुर्नवावरेभ्यो निवेदन, इति च. पु. । ३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्माणि म आत्माऽमृतत्वाय' इति मन्त्रः । ४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यातू' ततस्तिलान् श्राद्धभूमौ विकिरेत् , इति अधिक पाठो घ. ४ पुस्त कयो. । १.आ.प.गृ २१,९. ५. आश्व.यू.४