पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धकल्पः] उज्जवलोपेले वित्तीयः प्रश्नः । खड्गोपश्तरणे खड्गासेनाऽऽनन कालम् ॥ १ ॥ खड्गचर्मोपस्तारणेष्वासनेप्पविप्लेभ्यो ब्राह्मणेभ्यो दत्तेन्द स्वड्गमां- सेनाऽनन्त कालं प्रीतिभवति । आननत्यमिनि पाडे स्वार्थ बञ् ॥१॥ तथा शतबलेमत्स्यस्य मासेन ॥ २॥ शतवलिबहुशल्यको रोहितायः ॥ २ ॥ वाणिलस्य च ॥ ३॥ व्याख्यातो वागल. । तस्य मानानन्त्य काल प्रीतिभवति॥३॥ प्रयतः प्रसन्नमनास्पृष्टो भोजयेदाह्मणान् ब्रह्मविदो योनिगोत्रमन्शान्तवास्थसम्बन्धात् ।। ४ ॥ प्रयतः इनानाचमनादिना शुद्धः। सनसनाः अव्याकुलमनाः । सृष्टः उत्सा. हवान् । (१) सृष्टश्चेब्राह्मणवध हत्याऽपी'तिदर्शनात् । (२) वृत्तिसमताय- नेषु क्रमः' इत्यत्र च सर्ग उत्साहः । एषभूतो ब्राह्मणान् भोजयेत् । कहि- शान् ? ब्रह्मविद आत्मविदः । यान्यादिभिरसम्बन्धान योनिसम्बन्धा मातुः लादयः। गोत्रसम्बन्धा लगोत्राः । मन्त्रसम्बन्ध ऋस्विजा चाव्याश्च । अन्ते. वासिसम्बन्धारिशष्या आचार्याश्च ॥४॥ गुणहान्यां तु परेषां सक्षुदेतः सोदयोऽपि भोजयितव्यः॥ यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल. भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदयोऽपि भोजयितव्यः किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५॥ एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥ एतेन सोदर्येण अन्तेवासिनः बहुवचन निर्देशात् पूर्वत्र निर्दिष्टा योन्या- दिमिस्सम्बन्धास्लर्व एव व्याख्याता. अन्येषामभावे समुदेता भोजयि. तव्या इति। अत्र मनु:- (३) एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्तु विज्ञेय' सदा सद्भिरनुष्ठितः। १. गौ घ. २२.११. २.पा. सू.१ ३.३८, ३.म. स्मृ. ३, १४७,