पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ससमः पटलः॥ सह देवमनुष्या अस्मिल्लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क. माण्धारभन्ते सह देब्रह्मणा चाऽमुष्मिन् लोके भव- न्ति । अथैतन्मनुः शाशब्दं कर्म प्रोवाच । (१)प्रजानि- इश्रेयसाथ च ॥ १॥ (२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः। पुरा किल देवाश्च मनुष्याश्वाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमलहमाना देवा- कर्मभिः श्रौतस्स्मालैंगबैश्च यथावदनुष्ठिनेवि जग्मुः मनुष्यास्तु नधा क- तुमसमर्था अहीयन्त होना अभवन् इहैव लोक धिनाः । यत एवं कर्म- णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कमीप्यारभन्ते कुर्वन्ति यथारमन्त देवाः, ते देव ब्रह्मणा च सहानुष्-ि न लोक भवन्ति त्रिवि टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान दृष्ट्वा मनुवैवस्वतः श्राद्धशब्द श्रा. द्धमिति शब्यमानमेतकर्म प्रोवाच । किमर्थम् ? प्रजानि.श्रेयसाय, तादयें च. तुर्थी । प्रजानां निश्रेयसार्थम् । निश्श्रेयलाचेति पाठे छान्दसो यकारस्य चकार। अपर आइछान्दसो लिङ्गव्यत्ययः । प्रजानिश्श्रेयसं चास्य कर्मणः फलमिति ॥१॥ तन्त्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २॥ तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा- स्तु भुजाना आहवनीयार्थे आहवनीयकृत्यं वेदिताः। त्रीणि श्राद्ध क रणानि-होमो, ब्राह्मणभोजन, पिण्डदान चोति । अत्र भोजनस्य(४)प्र- धानत्वख्यापनार्थोऽयमर्थवादः॥२॥ मासि मासि कार्यम् ॥ ३ ॥ तदिदं कर्म माले माले कर्तव्यम् । वीप्सावचनाद्यावजीविकोऽभ्यासः १. प्रजानिश्श्रेयसाय च इति पृथक्सूत्र च . पु. २.मासि श्राद्धाविधित्मया इति ड.पु. ३. एवंविधान इति स्व. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च, पृ. ४. 'प्रधानतमत्व' इति च घु. आप.ध० ३२