पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.६)क.१३. केषु याज्ञवल्क्य आह- (१) मास्तिकां प्रतलोपश्च सुनानां चैव विक्रयः । इति । भवृचनाह्मणेऽपि शुनशेपास्याने दृश्यते-(२) स ज्येष्ठ पुत्रं नि गृह्णान उवाचे' त्यादि । पुत्रप्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्र विषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपस्यामति । (३)ऋणमस्मिन् सश्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चज्जीवतोमुखम् ॥ इति ॥१०॥ विवाहे दुहितमते दान काम्यं धर्मार्थ श्रूयते तस्माद्दु- हितमतेऽतिरथं शतं देवं तन्मिथुयाकुर्यादिति तस्यां क्रयशब्दस्संस्तुतिमान धर्माद्धि सम्बन्धः ॥१२॥ आर्षे विवाहे दुहितृमते दान क्वचिद्वद श्रूयते । तस्मादुहितमते रथेनाधिक गवां शत देयम् । तच्च दुहितमान मिथुया कुर्यात् । मिथ्या कुर्यात् । (४)मा देवानां मिथुयाऽकर्भागधेय" मिति दृश्यते । मिथुया कुर्यादिति कोऽर्थः बरायैव पुनर्दद्यादिति । तहानं काम्यं कानिमित्तम् । 'यथा युक्तो विवा हस्तथायुक्ता मजा भवतीति (२.१०.४) ऋषितुल्याः पुत्रा यथा स्युरिति ततश्च धमार्थ न प्रजार्थम्, विक्रयार्थम् । यस्तु तस्यां विवाहक्रियायां ऋयशब्दः क्वचिद स्मृतौ दृश्यते, ल सस्तुतिमात्रम् द्रव्यप्रसादसाम्यात् । न मुख्यत्रयत्वप्रतिपादनार्थम्। कुता ? हि यस्मात् धर्मादेव हेतोः सम्बन्धो दम्पत्योरिति । आर्षे दुहितमते मिथुनौ गावी यावित्यत्राप्येष एव न्याया। अत्रमनु: (१) याला नाऽऽददत्ते शुल्कं ज्ञातयो न स विक्रयः। अहणं तत्कुमारीणामातृशंस्यं च केवलम् ॥' इति । एतच सर्व दान क्रयधर्मश्चाऽपत्यस्य न विद्यत इत्यस्य व्यभिचार- निवृत्यर्थ कर्तव्यमित्युक्तम् ॥ ११॥ अथ दायविभाग एकघनेन ज्येष्ठं तोषयित्वा ॥१२॥ इत्यापस्तम्बधर्मसने द्वितीय प्रश्न प्रयोदशी कण्डिका ॥ १३ ॥ 00000000000 १. या.स्मृ. प्रा. २३६. २. ऐ. बा. ७. ३.१५. ४. तै. सं. १, ३.६ ५. म स्मृ. ३.५४