पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रे दानादिनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रवनः । २३१ किमिदानी तेषामपि दोषः? नेत्याह--- (१)तेषां तेजोविशेषेण प्रत्यवायोन विद्यते ॥ ८॥ ताश हि तेषां तेजः यदेवविधैरपि पाप्मभिन प्रत्थवयन्ति । (२) तद्यथैषीकातूलमग्नो प्रोत प्रदूयेत एवं हाऽस्य पापमानः प्रदूयन्ते इति (३)श्रुते ॥ ८॥ न चैतावताsर्वाचीनानामपि तथा प्रसङ्ग इत्याह-- तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरः ॥ ९ ॥ तदिति(४) नपुंसकमन पुसकेन त्येकशेष एकवद्भावश्च । तं व्यति क्रमं तच्च साहसमन्वीक्ष्य पृष्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानी. न्तनः सीदति प्रत्यवैति । न ह्यग्निः सर्व दहतीत्यस्माकमपि तथा श. क्तिरिति ।। ९॥ पुत्रप्रसङ्गेनाऽऽद- दानं क्रयधर्मश्वाऽपत्यस्य न विद्यते ॥१०॥ दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात स्वीकारसामान्याच। अप त्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधषु पुत्रेषु दत्त क्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्यान्नाऽयं समान्येन प्रतिषेधः । किं तर्हि ? ज्येष्ठ पुत्रविषयः, एकपुत्रविषया, स्त्रीविषयो वा। तथा च वसिष्ठः- (५)न ज्येष्ठ पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृहा- यावा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रातगृतीयाद्वा अन्यत्राऽनुशानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनास्य राज्ञ निवेध निवे शनस्य मध्ये अग्निमुपसमाधाय सम्परिस्तीर्य ब्याहृतीभिर्तुत्वाऽदूर बान्धवं सन्निकृष्टमेव प्रतिगृतीया दिति । विश्वजिति च सर्वस्वदाने गवादिबदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्ध । तत्र उपपात १. इदमग्रिमं सूत्रं पद्यात्मना निबद्ध तन्त्रवार्तिके। २. छान्दो, ५. २४. ३.'छान्दोग्ये श्रयते' इत्यधिक ख. च. पु ४, मा. सू १, २.६९.