पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

97 > ब्रह्मचारिनियमाः] उज्वलोपेते प्रथमः प्रश्नः । निभिर्वा ॥ १५ ॥ पादेख्नमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि! प्रतिवेदं भीणि ॥१५॥ बादशावरायम् ॥ १६ ॥ अवरायशब्दोऽपरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवर. मात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुल वस्तब्यम् । पूर्वेणैव सिद्धे यो ब्रह्मवार्यतिमेधावितया चतुरोऽपि वदानितोऽल्पीयता कालेन गृह्णा ति तेनाप्यतावन्तं कालं गुरुकुले वस्तव्यम् । (१) विद्यया स्नातीय त- स्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारस्पते । एतेन एकस्य वेदस्य श्रीणि वर्षाणि ब्रह्मचर्यमवश्य(२) भावीत्यारिलद्धम् ! मनुरप्याह- (३)षत्रिंशदाब्दिक चर्थ गुरौ विद्यक व्रतम् । तदाधिक पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥ त्रयाणां वेदानां षट् त्रिशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टी- दश; एकैकस्य षट् । पादिकं वा त्रयाणां नय, एकैकस्य श्रीणि । ग्रहणा तिकमेव वेति एकेकस्य निभ्य ऊर्थमनियमः, नागित्यर्थो द्रष्टव्यः॥१६॥ न ब्रह्मचारिणो विद्यार्थस्थ परोपवासोऽस्ति ॥ १७ ॥ ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थी भवति न तेन दिवलमात्रमपि परस्य समीपे वस्तव्यम् । आचार्यस्य समीप एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिद न्यत्र ()वासेऽपेन शेषः । यद्वा भाजननिवृत्तिरवोपवास: । परलो. कार्थ उपवासः परोपवास. स विद्यार्थस्य न भवति। नैष्ठिकस्य तु(५) दोषः । अन पक्षे (६) आदिताग्निरनद्वानिति विद्यार्थ नवारिविषयम् ॥१७॥ अथ ब्रह्मचर्यविधिः ॥ १८ ॥ ब्रह्म वेदस्तदर्थ य त चरितव्यं सब्रह्मचर्य तदधिक्रियते ॥ १८ ॥ आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥ "आचार्याधीनो भवे"त्युपनयनान्ते यत् संशासनं तत्सिद्धवाचार्था- १. भाप. ध १.३०.१. ३. मनु स्मृ. ३.१ ५. न दोषः इति ख. पु. २. भावीत्ययमर्थस्सिद्धः। इति ख. पु. ४. वासो न दोषः इति क. पु. आप.ध.२.९१३