पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनितादिप्रायश्चित्तम्) उज्ज्वलोपेते द्वितीया प्रश्ना।२३५ ब्राह्मणस्थ पाणिना समूढमुपलिप्तं सम्पृष्टं वा भूप्रदेशमप्रोक्षित ऽना. भितिष्ठेत् नाधिलिष्ठेत् । प्रायवाऽधिनिष्ठादति ॥५॥ अग्नि ब्राह्मणं चाऽन्तरेण नाऽतिक्रामेत् ॥ ६॥ अन्नेब्राह्मणस्य च मध्ये न गच्छेत् ॥ ६ ॥ ब्राह्मणांच॥ ७॥ अन्तरेण नातिकामोदित्येव । ब्राह्मणाना च मध्ये न गच्छेत् ॥७॥ अनुज्ञाप्य वाऽतिक्रामेत् ॥ ८ ॥ अग्निमपश्च न युगपद्धारथीत ॥ ९ ॥ अग्निमुदकञ्चन युगपद्धारयेत् ॥९॥ मानानीनां च सन्निपातं वर्जयेत् ॥ १० ॥ पृथगवस्थितानामग्लीनामकेत्र समावपनं वर्जयेत न कुर्यात् । अग्ना- वामन प्रक्षिपदित्यन्ये(१) ॥१०॥ प्रतिमुखमाग्निमाद्रियमाणं नाऽप्रतिष्ठिनं भूमौ प्रदक्षि- णीकुर्यात् ॥ ११ ॥ यदाऽस्य गच्छतः प्रतिमुखमग्निराहियते तदा न तं प्रदक्षिणीकुर्यात स चेद्भूमौ प्रतिष्ठितो न भवति । प्रतिष्ठित त्वग्नौ दृष्टे प्रदक्षिणीकुर्या- दिति ॥११॥ पृष्टतश्चाऽऽत्मनः पाणी न संश्लेषयेत् ॥ १२ ॥ स्वस्य पृष्ठभागे स्वपाणिद्वय न सश्लेषयेन बध्नीयात् ॥ १२ ॥ स्वपन्नभिनिमुक्तो नाश्वान वारयतो रात्रिमासीत श्वोभून उदकमुपस्पृश्य वाचं विसृजेत् ॥ १३ ॥ (२) मुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदति । अंशुमानभिनिचुक्ताभ्युदितौ तौ यथाक्रमम् ॥' स्वपन्नीभानचुक्तो नाश्वानभुजानस्तूष्णीं भूनो रात्रि सर्वामासीत न शयीत । अथाऽपराउदकमुपस्पृश्य प्रातः स्नात्वा वाचं विसृजेत् । अयमस्य निर्वेषः॥ १. एतदनन्तरं-बिनावचनम् । आवापवचने सति कुर्यात् । इत्यधिक पाठः ३. पु. २. अमरको. ज. सूर्योदयकाले यः स्वपिति सोऽभ्युदितः । सूर्यास्तकाले यः खपित्ति सोऽमिनिमुक्तः। आप००२8