पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.५)क.१२. शाक्तिविषयेणद्रव्याणि दवाडचहरेन स आसुरः॥२॥ या विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्वाऽऽवरन् कन्या स आसुरः। (१) विचनाऽऽनतिस्त्रीमतामासुर' इति गौतमः। तेन क- न्यायै गृहक्षेत्राभरणादिदानेन विवाहो नासुरः॥ १ ॥ दुहितमतः प्रोधायित्वाऽऽबहेरन स राक्षसः ॥ २ ॥ दुहितमतः कन्यावतः पिशादीन् प्रोयित्वा प्रमथ्य याऽऽवहेरन् स राक्षसो विवाह (२) हत्वा मित्वा च शीर्षाणि रुदती रुद दुभ्यो हरेच स राक्षस' इत्याश्वलायन. । अत्रापि विवाहसंस्कारः कर्तव्यः । द्वौ चाऽपरौ विवाही शास्त्रान्तरेषुक्तौ । तत्राऽऽश्वलायन:-(३. सह धर्म चरतमिति प्राजापत्यः। सुप्ता प्रमतां वाऽपहरेत्स पैशाच' इति । ताविह पृथङ्नोक्तौ ब्राह्मराक्ष- सयोरन्तभावादिति ॥२॥ तेषां त्रय आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ॥ ३ ॥ तेषां विवाहानां मध्ये आद्यास्त्रयो ब्राह्मार्षदैवा प्रशस्ताः । तत्रापि पूर्वः पूर्वो अतिशयेन प्रशस्त इति ॥३॥ यथायुक्तो विवाहस्तथा युक्ता प्रजा भवति ॥ ४ ॥ प्रशस्ते विवाहे जाता प्रजाऽपि प्रशस्ता भवति । निन्दिने निन्दिता तत्र मनु:- (४)ब्राह्मादिषु विवाहेषु चतुर्ववानुपूर्वशः । ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः॥ रूपसत्वगुणापता धनवन्तो यशस्विनः । पर्याप्तभोगा धर्मिष्टा जीवन्ति च शतं समाः। उत्तरेषु च शिष्टषु तृशंसानृतवादिनः। जायन्ते दुर्विवाहेषु ब्रह्मधर्मसमुज्झिता । प्राजापत्येन सह ब्रामाधाश्चत्वारो ब्राह्मणस्य । गान्धर्वराक्षसौ क्ष. त्रियस्य । आसुरंदु वैश्यशूद्रयोः । पैशाची न कस्यचिदपि ॥ ४ ॥ पाणिसमूढं ब्रामणस्य नाऽमोचितमभितिष्ठेत ॥६॥ १. गौ. ध. ४११, ३. आश्व. ग. ४,२५० २ आश्व..१.४.३२, ४. म. स्मृ. ३.३९-४१,