पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय विवाहः ] उज्ज्वलोपेते द्वितीय प्रश्नः। तत्रापि स्वधर्मनिष्ठः क्षत्रिय जायते । तत्रापि स्वधर्मपरो ब्राह्मण इति । एवं क्षत्रियवेश्ययोरपि द्रष्टव्यम् ॥ १० ॥ अधर्मचर्यया पूर्वो वर्णों जघन्य जघन्य वर्णमा- पद्यते जातिपरिवृत्तौ ॥ ११ ॥ पूर्वेण गम् । महापातकव्यतिरिक्ताधर्मानुष्टानविषयमेतत् । महा- पातकेषु स्नोऽभिशस्त' (२.२.६) इत्यादिना नीचजातिप्राप्तरुक्ता त्वाम् ॥ ११॥ धर्मप्रजासम्पन्ने दारे नाऽन्यां कुर्वीत ॥ १२ ॥ श्रौतेषु गाह्येषु स्मातेषु च कर्मसु श्रद्धा शक्तिश्च धर्मसम्पत्तिः । प्रजा. सम्पत्ति. पुत्रवत्वम् । एवंभूते दारे सति नान्याम् । 'दारे' इति प्रकृते अन्यामिति स्त्रीलिङ्गनिर्देशादत्रार्थाद्भामिति गम्यते । नान्यां भायी कुर्वीत नोऽवहेत् ॥ १२ ॥ अन्यत्तराभावे कार्या मागग्न्याधेयात् ॥ १३ ॥ धर्मप्रजयोरन्यतरस्याऽभावे कार्या उद्वाहा । तत्रापि प्रागन्याधेयात् नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसम्पचौ न कार्येत्यु- के अन्यतरामावे कास्यस्यांशस्य प्राप्तत्वात् । यदा चायतरामावे कार्या तदा का शङ्का उभयाभावे कार्येति ॥ १३ ॥ प्रागग्न्याधेयादित्यत्र हेतुः- आधाने हि सती कर्मभिस्संबध्यते येषामेत दङ्गम् ॥१४॥ हि यस्मात् आधाने सती विद्यमाना सहान्विता कर्मभिस्सम्बध्यते अधि- क्रियते । कैः १ येषामग्निहोत्रादीनामेत(9)दाधानमनमुपकारकम् । तैः । अ दारे सतीति वचनात मृते तस्मिन्प्रागूर्व वाऽध्यानात् सत्यापि पुत्रसम्पत्ती धर्मसम्पत्यर्थे दारग्रहणं भवत्येव । तथा च मनु:-- (२) भार्यायै पूर्वमारिण्यै दत्वाऽभीनत्यकर्मणि ! पुनरक्रियां कुर्यात्पुनराधानमेव च ॥" इति । १. आधानस्याऽनारन्यावीतत्वात कत्वज्ञत्वाभावत्वस्य पूर्वतन्ने तृतीयाध्याये स्थापि. तत्वात् अत्रामपदमुपकारकपरतया विवणोति । सम्भवति हि स्वनिष्पायाहव. लीयायामसमर्पणद्वाराऽऽधानममिहोत्रादिकतूनामुपकारकम् ॥ २.म.स्मृ. ५.१६८