पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(१.३.)क.. (१)राजा अभिषिक्तः क्षत्रियः । सोऽतिथयेऽभ्यागताय आत्मनोऽपि सकाशात् श्रेयसी पूजां कारयेत् पुरोहितेन ॥ १२ ॥ आहिताग्निं चेतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य वाद्-व्रात्य क्वाऽवात्सीरिति, वात्योदमिति, व्रात्य तर्पयस्त्विति ॥ १३ ॥ यद्याहितारिनमुद्दिश्यातिथिरागच्छेत् , तत एनमतिथि स्वयमेवाभिमुख उपसर्पेत् । अत्र स्वयमिति वचनादनाहिताग्निरन्येन शिष्यादिना कार यन्नपि न दुष्यति । तमभ्युदेत्य ब्रूयातू-व्रात्य क्वावासीरिति कुशलप्रश्नः । व्रते साघुर्वस्या स एव व्रात्य इति पूजनाभिधानम् । क्व पूर्वस्या राज्यामु. षितवानसीति । 'वात्योदक'मित्युदकदानम् । 'व्रात्य तर्पयरिवति गो रसादिभिस्तर्पणम् । अनुस्वारसकारी छान्दसौ। क्रियाभेदात्प्रतिमा त्रमितिशब्दः । एतत्सर्वेषु कालेषु कर्तव्यम् ॥ १३ ॥ पुराऽग्निहोत्रस्य होमादुपांशु जपेत्-व्रात्य यथा ते मन स्तथाऽस्त्विति, ब्रात्य यथा ते वशस्तथाऽस्त्विति, वात्य यथा ते प्रियं तथाऽस्त्विति, व्रात्य यथा ते निकामस्तथाऽस्त्विति ॥ १४ ॥ स यदि होमकालेऽप्यासीत, तदा पुरा होमादपरेणाग्नि दर्भेषु साइयित्वा 'घात्य यथा ते मन' इत्यादिमन्त्रानुपाशु जपेत् ब्रूयात् । तत्र प्रतिमन्त्रमितिशब्दप्रयोगादर्थभेदाच्चतुर्णा विकल्पः समुख्य इत्यन्ये । अत्र चाऽध्वर्युर्यजमानो वा यो(२)होता स जपेत् । ततो जुहुयात् ॥१४॥ यस्योधृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनम भ्युदत्य यात्-धात्याऽतिसृज होष्यामीत्यातिम ष्टेन होतव्यमनतिस्कृष्टश्चेज्जुहुयादोषं ब्राह्मणमाह॥ १५ ॥ उद्धृतोष्वति बहुवचनं लभ्यालथ्यापेक्षम्। यस्य तु त्रयोऽग्नयः, तस्या १. राजेत्येतानभिषिकानाचक्षते इत्येतरेय ब्राह्मणम् । ऐ. ब्रा. ८. १४ ६ २. अग्निहोत्रहवनकर्ता होता।