पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा] उज्वलोपत्ते द्वितीयः प्रश्नः । प्रिया अप्रियाश्चाऽतिधियः स्वर्ग लोकं गमय- न्तीति विज्ञायते ॥ ५ ॥ प्रियाः प्रसिद्धा अप्रिया उदासीनाः, द्विषतो निषिद्धत्वात् ॥ ५॥ स यत्प्रातमध्यन्दिने साधमिति ददाति सवना. न्येव तानि भवन्ति ॥ ६ ॥ त्रिषु कालेषु दीयमानान्यनानि अस्य यन्यस्य (१)प्रातस्तवनादीनि त्रीणि भवन्ति । तस्मात्सर्वेषु कालेषु दातव्यमिति ॥ ६॥ यदनुतिष्ठत्युदयस्यत्येक तत ॥ ७ ॥ यत् गन्तुमुत्तिष्ठन्तमतिथिमभूत्तिष्ठति तदुदवस्यस्येव(२) उदवसानी- या साऽस्य यज्ञस्येति । प्रायेणोच्छब्दं न पठन्ति । केवलमनुशब्दमेव पठन्ति । तत्राप्यर्थः स एव ॥७॥ यत्सान्त्वयति सा दक्षिणा प्रशंसा ॥८॥ यत् सान्त्वयति प्रशंसति सा प्रशता दक्षिणा ८॥ घसंसाधयति ते (३)विष्णुक्रमाः ॥ ९ ॥ ससाधनमनुवजनम् ॥ ९॥ यदुपावर्तते (४)सोऽवभृथः ॥ १० ॥ उपावर्तन अनुबज्य प्रत्यावन नम् ॥ १० ॥ इति ब्राह्मणम् ॥ ११ ॥ इति ब्राह्मणमित्यस्य सर्वेण सम्बन्धः ॥ ११ ॥ राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामा. स्मनः कारयेत् ॥ १२॥ १. सवनपदार्थः १. २५ १४ (पृ. १४७ ) सूत्रे टिप्पण्या विवृत । २. उदवसानीया नाम यज्ञसमाप्तौ क्रियमाणेष्टिः । उदवसाय क्रियते इत्युदवसानीया। ३ दर्शपूर्णमासयोर्यजमानकर्तव्यतया विहिताः (आप.श्री.४.१४.६.) पदप्रक्षेपाः । ४. 'बारुणेनैककपालेनाबभूथमवयन्ति' इति विहितस्सोमयागस्यान्ते क्रियमाणस्त. दङ्गभूत इष्टिविशेषोऽवस्थः ।