पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपल्लम्बधर्मसूत्रे [ (प.३.)क.६. शक्तौ लत्या अबहुपादमासन न देयम् । किं तु बहुपादमेव पौठादिक मित्ये के मन्यन्ते । (१)स्वमतं बहुपादमपोति ॥ ८ ॥ तस्य पादौ प्रक्षालयेच्छद्रमिथुनावित्येके ॥ ९ ॥ द्वौ शुदौ तस्य पादौ प्रक्षालयेतामित्येकै भन्यन्ते । दासवत इदम्।।९।। अत्र विशेषा- अन्यत्तरोऽभिषेचने स्यात् ॥ १० ॥ अभिषेचन करकादिना जलावलेकः । तमेकः कुर्यात् । इतर प्र. क्षालनम् ॥१०॥ तस्योदकमाहारेपन्मृण्मयेनेत्येके ॥ ११ ॥ मृण्मयेन पात्रेण तस्योदकमाहर्तव्यमित्येके मन्यन्ते । (२)स्वमतं तु तेजसेन ॥ ११ ॥ नोदकमाहारथेदसमावृत्तः ॥ १२ ॥ यदा असमावृत्तो ब्रह्मचारी आचार्थप्रेषितः स्वयमेव वाऽतिथिरभ्या- गच्छति तथा नासावुदकमाहारयेत् नासावुदकाहरणस्य प्रयोजकः । नास्मा उदकमाहर्तव्यमिति ॥ १२ ॥ अध्ययनसांवृत्तिश्चानाऽधिका ॥ १३ ॥ अत्र असमावृत्तेऽतिथौ अध्ययनसवृत्तिश्चाधिका इतरस्मादतिये । अध्ययनस्य सह निष्पादनमध्ययनसंवृत्तिा या प्रदेशस्तस्थाऽऽगच्छति स तेन सह कियन्ताञ्चकालं वक्तव्य इति । प्रसिद्ध तु पाठ पूर्वपदान्त्व. स्थ समोऽकारस्थ छान्दसो दीर्घः ॥ १३ ॥ सान्त्वयित्वा तर्पयेद्रसैभरद्भिरबरार्थेनेति ॥१४॥ ततः पाप्रक्षालनस्थ समध्ययनस्य वाऽनन्तरमतिथि प्रियवचनेन सान्त्वयेत् । सान्त्वयित्वा गव्यादिभीरसैः फलादिमिश्च भक्ष्यैरन्ततोऽद्भिरपि तावतर्पयेत् तृप्तिं कुर्यात् । अवराध्यैनेति जघन्यकल्पता सूचयति । अप्य. स्तत इत्यर्थः । इतिशब्दादेवमादिभिरन्यैरपि ॥ १४ ॥ आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्त- रणमभ्यञ्जनं चेति ॥ १५ ॥ १. स्वय त्वबहुपामप्यनुमन्यते इति च. पु. २ स्वयतुइ.च.पु,