पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, अथ तृतीयः पटलः ॥ जात्याचारसंशय धार्थ मागतमग्निपसमाधाय जा. तिमाचारं च पृच्छेत् ॥ १ ॥ विज्ञाल पूर्वो यो धर्माचारध्ययनार्धमागच्छेत् उपस्सीदेत् उपलोड. सिस भगवन् , मैत्रेण सक्षुषा पश्य, शिवेन मनसाऽनुगृहाण, प्रलाद माम. ध्यापयति । तस्य जात्याचारमशये सति । अग्निमुपसमाधाय यत्र कचाग्नि मित्याद्यन्यदुपदध्या(२.२.१३,१४.)दित्यन्तं कृत्वा । तरसन्निधौ जाति- माचार च पृच्छेत्---किंगोत्रोऽलि सौम्य, किमाचारश्चासीति ॥१॥ साधुतां चेत्प्रतिजानीतेऽनिरुपद्रष्टा वायुरुपश्नोताऽऽदि. त्योऽऽनुख्याता माधुता चप्रतिजानीते साध्वस्मा अस्तु विलय एष एनस इत्युकमा शाास्तुं प्रति पद्यते ॥ ३॥ स चेत्साधुतां प्रतिजानीते-साधुजन्माऽहिम, अमुष्य पुत्रोऽमुध्य पौत्रोऽमु. ध्य नप्ता. साध्वाचारवाल, पिवैधा(१)पानेषि, शिक्षिताचारश्चाम्मि, सम्यक्चावर्तिषि, विधिबलेन तु बाल्य एव(२) स दिष्टां गतिं गतः, पन. स्मारकवलमन धीतवेद इति, ततोऽग्निरुपद्रष्ट्र'त्यादिकं मन्त्रमुक्त्वा शा. स्तु शासितुमध्यापयितुं धर्माश्वोपदेष्टु प्रतिपात उपक्रमे ॥ २ ॥ पञ्चयज्ञान्ते 'अतिथीनेवाग्ने भोजये दित्युक्तम् । तत्प्रकारं वक्तुं तस्थाऽवश्यकतव्यतामनेनाऽऽह- अग्निरिव ज्वलन्नतिधिरभ्यागच्छति ॥३॥ अतिथिहानभ्यागच्छन्नग्निरिव ज्वलन्नत्यागच्छति । तस्मादलौ भोजना. दिभिरवश्यं तर्पयितव्यः। निराशस्तु यतो गृहान् दहेदिति ॥ ३ ॥ हदानीमतिथिलक्षण वक्तुं तदुपयोगिनियलक्षणमाह- धर्मेण चेदानामेकैका शाखामधीत्य श्रो- त्रियो भवति ॥४॥ विद्यार्थस्य यो नियमः स धर्मः । मेन वेदानां या काश्चन शाखाम- १, उपनायिषि, इति. घ. ड.पु. २. सर्वे"गता- इति क. चे, पु.