पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः] उज्वलोपेते द्वितीया प्रश्नः । वातकर्म अपानवायोत्सर्गः । उच्चैीपा महता स्वलेन सम्भाषणं केनाऽपि । हासो हसनम् । ठीवनं श्लेमादिनिरसनम् । दन्तस्खलन इन्तमला- पकर्षणम् । परस्परघट्टतमित्यन्ये । नि.शृङ्खण नालिकामलनिस्सारणम् । भ्रक्षेपणं भ्रूविक्षेप छान्दसो ह्रस्व तालन हस्तयोरास्फालनम् । निष्ठ्य. अङ्गुलिस्फोटनम् । इतिशब्दादन्यदपि स्वैराहनादिकम् । वर्जयेदित्यपे- क्ष्यते । एतानि मूत्रकर्मादीन्याचार्यस्य सनिवौ न कुर्यादिति ॥ ९ ॥ दारे प्रजायां चोपस्पर्शनभाषा विनम्भपूर्वाः परिवर्जयेत् ॥ १० ॥ उरस्पर्शनमालिङ्गनाघ्राणादि । झापा सम्मापाश्चाटुप्रभृतयः । एता अथाचार्य सशिहिते(१) दारमाविषये विक्षधं न कुर्यात् । ज्वरा- दिपरीक्षायां न दोषः ॥ १० ॥ बाक्येन वाक्यस्थ प्रतिघातमाचार्यस्थ वर्जयेच्छे. आचार्यवाक्यस्य समीचीनस्येतरस्य वा आत्मीयेन वाक्येन ताशेन प्रतिघातं न कुर्यात् । श्रेयसा च अन्येषामपि प्रशस्ततराणां वाक्यं वाक्येन न प्रतिहन्यात् ॥११॥ सदभूतपरीवादाकोशांश्च ॥ १२ ॥ सर्वेषां भूताना तिरश्चामपि । परीवादान् दोषवादान् । आक्रोशान अश्लीलवादांश्च वर्जयेत् । परीशदस्य पुनःपुनर्वचनमतिशयेन व. जनार्थम् ॥ १२ ॥ विद्यया च विद्यानान् ॥ १३ ॥ विद्यया च विद्याना परीवादाक्रोशान् वर्जयेत् । ऋग्वेद एवं श्रो. असुखः, अन्ये श्रवणकटुका इति परीवादाः । तैत्तिरीय कनुच्छिष्टशाखा, (२)याज्ञवल्क्यादीनि ब्राह्मणानादानीतनानि इत्याद्यानोश ॥ १३ ॥ यया विधया न घिरोचेन पुनराचार्यमुपेत्य निय. मेन साधयेत् ॥ १४ ॥ १. 'दारे प्रजाविषयेऽपि इनि क. छ पु. २. याज्ञवल्कवादि ब्राह्मणः दानीवनम् इति. क. छ. पु.