पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.)क. ४. लामिच्छन्त' इति । आश्वलायनके तथा दर्शनात् (१) दिवाचारिभ्य में दिखा ! नक्तंचारित्र्य इति (लिमाकाशे उक्षिप)भक्त मिति । तथा (२) दिवाचरेभ्यो भूतेभ्यो नक्तंचारिम्य एव च।' इति ॥ ८॥ एतानच्यो योपदेशं कुरुते नित्यः स्वर्ग: पुष्टिश्च ॥९॥ य एतानमन्तरीक्तान होमान् बलीश्च । अव्यप्र समाहितमना भूत्वा पदेशमुपदेशानतिक्रमेह कुरुने । य इति वचनात्तस्येति पूर्व म्यते । तस्य नित्यः स्वर्गः पुष्टिश्च स्वर्गपुष्टिसयुक्ता' इति यत् पूर्वमुक्त स्याऽर्थवादशाशङ्का भा भूदिति पुनर्वचनम् । पुष्टिस्वर्गों नित्यावे वन प्रबलरपि कमान्तर धनमिात ॥९॥ अग्रं च देयम् ॥१०॥ बलिहरणानन्तरं अग्रं च देयं भिक्षवे॥१०॥ अतिथीनेवाऽग्रे भोजयेत् ॥११॥ अतिथीन्वक्ष्यति । तानेवाले भोजयेत् न स्वयं सह भुमीत पूर्व था । एव. मतिथिव्यांतरितानन्यानपि भोजयितव्यान पश्चादेव मोजयेत् ॥ ११ ॥ बालान्वृद्धानोगसम्बन्धात्रीश्चान्तावनीः ॥ १२ ॥ ये च गृहवर्तिनो बालादयः तानण्यम एव भोजयेत् । अन्तर्वनारित्येष सिद्ध स्त्रीग्रहणं स्वस्त्रादीनामपि ग्रहणार्थम् । अन्तर्वरनीग्रहणा (३)सर्वत्र पूजार्थम् ॥ १२॥ काले स्वामिनावनार्थिनं न प्रत्याचक्षीयाताम् ॥१३॥ काले वैश्वदेवान्ते अनार्थमुपस्थितं स्वामिनी गृहपती न प्रत्याचक्षीयाताम् अवश्यं तस्मै किञ्चिदयामति ॥१३॥ अभावे कि कर्तव्यम् १ तत्राह-- (४)अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि चै सतोऽगारे नक्षीयन्ते कदाचनेति ॥ १४ ॥ १. माश्च. गृ.१. २. २. ३ सर्वपूर्वार्थ इति ध, च. पु. ४. तृणानि भूमेिरुदक वाक् चतुर्थी व सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ।।