पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्वदेवबलिः ] उज्वलोपेते द्वितीयः प्रश्नः । अपर आह-नक्षा यत्र सीदति गायेषु कर्मषु अन्र्दक्षिणतो ब्रह्मसदन तंत्रति॥४॥ दक्षिणतः पितृलिङ्गेन प्राचीनाचीत्यवाचीन- पाणिः कुर्यात् ॥ ५॥ अनन्तराणा बलीनां दक्षिणत पितृलिङ्गेन 'स्वधा पितृभ्य' इत्यनेन बलि कुर्यात्, प्राचीनावीत्यवाचीनपणिश्च भूत्वा दक्षिण पाणिभुत्तानं कृत्वा अङ्गुष्ठत. जन्यारन्तरालेन ॥५॥ रौद्र उत्तरो यथा देवताभ्यः ॥ ६ ॥ पितृबलेरुत्सरतो रौद्रवलिः कर्तव्यः । यथा देवताभ्य तथा, प्राचीनावीस्य- वाचीनपाणिरिति नाऽनुवर्नत इत्यर्थः । 'नमो रुद्राय पशुपनये स्वाहेति मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषण मिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायत्येव कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु-उच्चरो मन्त्रो रौद्रः न पशु. पतिदेवत्य इत्याचक्षते । तेषां देशः प्रारवादग्वा पिथात् ॥ ६ ॥ तयोर्माना परिषेचन धर्मभेदात् ॥ ७॥ तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतोरपि नाना पृथक् परिषेचनं कर्तव्यम् । कुतः १ धर्मभेदात । पियस्वाऽप्रदक्षिणं परिषेचन कर्तव्यम् । इतरस्य देवत्वात्प्रदक्षिणमिति ॥ ७॥ नक्तमेवोस मेन वैहायसम् ।। ८ ॥ उत्तमेन 'ये भूताः प्रचरन्ति नकं बलिमिच्छन्तो वितुदस्य प्रेध्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टि पुष्टिपतिदर्धातु स्वाहे'(१) त्यनेन वैहायस बलिं दद्यात् । तच्च नक्कमेव । 'वैहायसमिति वचनादा काश पत्र बलिरुक्षेप्यः, न छदिष्कृते देशे । तथाच बौधायन:- (२) अथाऽऽकाश उत्क्षिपति ये भृताः प्रचरन्तीति । अपर आह-एचकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र ब ल्यन्तराणां रात्री निवृत्तिः । अन्ये तु-ऊहेन दिया बलि हरन्ति 'दिवा १ अन "अग्नये स्वाहा" इत्यादिका, 'ये भूताः प्रचरन्ति इत्यन्ता. मन्त्राः एका- मिनकाण्डाख्यतैत्तिरायमन्त्रपाठस्याऽऽदौ महानारायणोपनिषदि च पठिताः। (महाना.६७) बो. २.