पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.२.)क. ४. 'अयः स्वाहेत्यनेन ॥ २१ ॥ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ॥ २२ ॥ दशमैकादशाभ्यां 'ओषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यः स्वा. है ये ताभ्यां अगारस्य मध्ये प्रागपवर्ग कर्तव्यम् ॥ २२ ॥ उत्तरपूर्वे देशेऽगारस्योत्तरैश्चतुर्भिः ॥ २३ ॥ अगारस्य य उत्तरपूर्वो देशस्तरोत्तरैश्चतुर्भिः 'गृह्याभ्यः स्वाहा, अवसा । स्वाहा, अवसानपतिभ्यः स्वाहा, सर्वभूतेभ्यः स्वाहेत्येतैः प्रागपवर्गमित्येव ॥२३॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने तृतीया कण्डिका ॥३॥ शरयादेशे कामलिङ्गेन ।॥ १॥ शरधादेशे 'कामाय स्वाहे'त्यनेन ॥ १ ॥ (१)देहल्यामन्तरिक्षलिङ्गेन ॥ २॥ देहली द्वारस्याऽधस्ताहारु ! तस्याऽधोवेदिकेत्यन्ये । अन्तर्वा. रस्य च ग्रहणम् । तत्राऽन्तरिक्षालशन 'अन्तरिक्षाय स्वाहेत्यनेन ॥२॥ उत्तरेणाऽपिधान्याम् ॥ ३॥ येनाऽपिधीयते द्वारं साऽपिधानी कवाटम् । तदर्गलमित्यन्ये । तत्रोत रेण मन्त्रेण यदेजति जगति यच्च चेष्टलि नाम्लो भागो यनाने स्वा. हे'त्यनेन ॥ ३॥ उत्तरप्रसदने ॥ ४॥ अगारस्येत्यनुवृत्तेः तत्र यो ब्रह्मसदनात्यो देशः वास्तुविधाप्रसिद्धो (२)मध्येऽगारस्य । तत्रोत्तरैर्दशभिः 'पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा, दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा, इन्द्राय स्वाहा, बृहस्पतये स्वाहा, प्रजापतये स्वाहा, ब्रह्मणे स्वाहेत्येतेः प्राग पमित्येव। १. देहिन्यामिति पाठः क, पुस्तके । २. मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके ।