पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नातकव्रतानि ] उज्वलोपेते प्रथम प्रश्नः । प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १॥ प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदिन्छ मैथुनं वर्जयेत् तावपि॥१॥ मिथुनीभूध च न तथा सह सवा रात्रिं शयीत ॥ २॥ मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रि सर्वा न शीत ॥ २॥ शयानश्वाऽध्यापनं वर्जयेत् ।। ३ ।। दिवा न च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधी- यानस्य न दोषः ॥३॥ न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥४॥ यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शव्यायामासीनोऽपि नाऽध्यापयेत् ॥४॥ अनाविःस्रगनुलेपणस्यात् ॥ ५॥ आविर्भूते प्रकाशिते स्त्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्वव३॥ सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥ 'दारं प्रतीति बचनादुपगमनार्थमलङ्करणम् । तेन भाया अश. क्यादिना उपगमनायोग्यत्वे नाऽयं नियम. ॥६॥ सशिरा बमजनमपसु वर्जयेत् ॥ ७ ॥ वमज्जनमवमज्जनम् । 'वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो' रि- त्यकारलोप. । तत्सशिरा वजयेत् । सह शिरसा स्नानं न कुर्यात् । अवगा. हनविधयः सबै स्नातकव्यतिरिक्त चरितार्थाः, नैमित्तिकाश्च । स्नात- कस्य तु नित्यस्नानमवगाहनरूपं न भवतीत्याचार्यस्य पक्ष ॥ ७ ॥ अस्तमिते च स्नानम् ।। ८॥ अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥८॥ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥९॥ पालाशमासनादि वर्जयेत् । दन्तप्रक्षालन दन्तकाष्ठम् । इतिशब्दः प्रकारे। तेनाऽन्यदपि गृहोपकरणं पालाश वर्जयेत् ॥६॥ स्तुति च गुरोस्समचं यथा सुस्नातमिति ॥ १० ॥