पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्ता स्त्रधर्मसत्रे [(प.११)क.३१. ऽप्सु बर्जयेत् ॥२२. अग्निमादित्यमपो ब्राह्मणं गा देव. ताश्चाऽभिमुखो भूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥ स्पष्टानि चत्वारि । ठेवनमास्यश्लेष्मादीनामुत्सर्गः । देवता. देवता प्रतिमाः॥१८-२३॥ अश्मानं लोष्टमानोषषिवनस्पतीनानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥ फलपाकावसाना औषधयः । ये पुष्पैर्विना फलन्ति ते वनस्पतय । 'आ' निति वचनात् शुष्केषु न दोषः । अर्धा निति वचनाद्वातादि. निमित्रोम भग्नेषु न दोषः । एतैरश्मादिभिमूत्रपुरीषयोशोधनं न कुर्यात् ।। अग्निमादित्यमपो ब्राह्मणं गा देवताहारं प्रति पादं च शक्तिविषये नाऽभिप्रसारयीत ।। १५॥ शक्ती सत्या अग्न्यादीप्रति पादौ न प्रसारयेत् ॥ २५ ॥ अथाऽप्युदाहरन्ति ॥ २६ ॥ ॥ इत्यापस्तम्बधर्मसूत्र प्रथमप्रश्न त्रिंशी कण्डिका ॥ ३०॥ प्राङ्मुखोऽन्नानि भुञ्जीत्तोच्चरे दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यपादावनेजनमिति ॥ १ ॥ उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चत स्रो नियम्यन्ते । मनुस्तु- (१) आयुष्यं प्राङ्मुखो भुक्ते यशस्य दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्त(२) ऋतं भुङ्क्ते उदङ्मुखः ॥ इति। (३) दिया सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः ॥' इति ॥ १॥ आराञ्चाऽऽवसथान्मूत्रपुरीष कुर्याद्दाक्षिणां दिश दक्षिणापरा वा ॥२॥ १. म. स्मृ. २. ५२. २, ऋत सत्य, तत्फलमिच्छन् । ३. या स्मृ.१.१६. यात्मवाश्च-