पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नानकवतानि उज्ज्वलोपेते प्रथम प्रश्नः। दिया च शिरसः प्रावर वर्जयेन्मूत्रपुरीषयोः कर्म परिहाय ॥ १४॥ बकारः पूर्वापेक्षया समुच्चयाचः । दिवा शिरसः प्रावरण पटादिना न कुर्यात् । किमविशेषण ? नेत्याह---मूत्रपुरीषयोः कर्म कियां परिहाप्य वर्जयित्वा ॥ १४॥ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किश्चिदन्तर्धाय ।। दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्य कुर्यात् । भूम्या किञ्चिदन्त र्धाय तृणादिकम् , न साक्षात् भूम्यामेव । इह कामचारे प्रा 'दिवा च शिरसः प्रावरणं वर्जये' दित्युक्तम् । तस्य पयुदासः कृतः-'मूत्रपुरी. षयोः कर्म परिहाप्ये ति । तत्र भूत्रपुरीषकाले स एव कामचारः स्थित तः । अत आरभ्यते-शिरस्तुप्रावृत्येति । एव तहदिमेवाऽस्तु । न पूर्वः पर्युदासः। सोऽप्यवश्यं कर्तव्यः । अन्यथा 'शिरस्तु प्रावृत्ये त्यस्य रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्तु रात्रौ लदेव प्रावरणमाह(१) म प्रावृश्य शिरोऽहनि पर्यटेत , प्रादृत्य रात्रौ, मुत्रोच्चारे चेति ॥ १५ ॥ छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥ 'न चोपजीव्यच्छायास्थिति स्मृत्यन्तरे दर्शनात यस्यां पथिका. दयो विश्राम्यन्ति सा गृह्यते । तेन छत्रच्छायादेप्रतिषेधः मेघच्छा. याया अध्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥ स्वां तु छायामवमेहेत् ॥ १७ ॥ छान्दसस्तुगभावः ! द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं सूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रस वोऽयं न भवति । तेन सति सम्भवे त्यामेव छायां प्रत्यवमेदव्यम् ॥१७॥ (२) न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥ कृष्टे ॥ १९ ॥ पथि ॥२०॥ अप्सु च ॥२२॥ तथा(३)ठेवनमैथुनयोः कर्मा- १. गौ. ध. ९. ३५, ३६, ३५ २ एतदादि 'कर्म वर्जये दित्यन्तमेकसूत्रतया परिगणितं ख. पुस्तके । सूत्रद्वादश- कतया छेदः कृतः क. पु. ३ टीवन इति.ख पु.