पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नातकतानि] उज्जवलोपते प्रथमः प्रश्नः ।

  • अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते ।

तेषु हि कालपरिमाणस्य श्रुतत्वात् पारं नीत्वेति युज्यते । दृश्यले च तेषु व्रतशब्दः । 'यथा व्रतेषु समर्थस्स्थाद्यानि वक्ष्याम इति । न तु सावित्र्यादीनि वेदवतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया त. दभावेऽभावाद्वेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशे- षावच्छिन्नानि ब्रतानि वेदमुभयं वा पार नीत्वर्थः * ॥ ३ ॥ तेषु सर्वेषु स्नातकववृत्तिः ।। ४ ।। विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः तेषु सर्वेषु स्नातकवत् 'तदहतीति पतिः । स्नातकार्हा वृत्तिः पूजा(१)य- प्राऽस्मा अपचिति' मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्ना- तकेऽधिकेति ॥४॥ यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह-- समाधिविशेषाच्छुतिविशेषाञ्च पूजायां फलविशेषः ॥५॥ कर्तव्येषु कर्मस्ववधान समावि । श्रुति श्रुतम् ॥ ५ ॥ अथ स्नातकवतानि॥६॥ इत उत्तरं स्नातकवतान्यविकृतानि वेदिनव्यानि । यद्यपि वक्ष्यमाण- ७ कानिचित साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकवतान्य. धिक्रियन्ते ॥६॥ पूर्वेण प्रामानिष्क्रमणप्रवेशनानि शीलयेडुत्तरेण वा १७॥ यदा प्रामानिकामति ग्राम वा प्रविशति तदा पूर्वेण द्वारेणोत्तरण वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण निक्रमणप्रवेशनयोरपि न प्रायश्चितम् ॥ ७ ॥ सन्ध्योश्च बहिामादासनं वारयतश्च ।।८।। अहोरात्रयोः सन्धान सन्धि । तौ च द्वौ-सायं प्रातश्च । (२)सज्यो. तिच्याज्योतिषोऽदर्शनात्' इति गौतमः । त्योस्सन्ध्ययोगमाहिरासीत ।

  • एतच्चिन्हान्तर्गतो भोगोऽधिकपाठतथा परिगणित ख पुस्तके । ग. पुस्तके

नास्ति पाठः । अन्यत्र तु यथायथमस्ति । १. आप, गृ. १३. २. २. गौ. २. ११, 'सज्योतिषि इत्यादि 'गौतम्' इत्यन्तं नास्ति छ. पु.