पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसने [ (प.१०)क.२९. पुत्रान् सन्निपाद्य ब्रूयुर्चिप्रजनाऽस्मदेवं यस्म. स्वास्सिम्प्रस्थपत्स्यतेति ॥ ९॥ अथ ते पुत्रान् सनिष्पाद्य ब्रूयुः हे पुत्राः अस्मत् अस्मत्तः । विप्रजत विविध प्रकर्षेण च स्नेहमुत्सृज्याऽऽर्थलमोर गच्छत । एव ह्यस्मासु अस्मा स्वार्याः शिष्टाः सम्प्रत्यपरस्यत । (९) 'आशंसायां भूतपञ्चेति' भविष्यति लुङ् । सकारात्परो यकारोऽपपाठश्छान्दसो वा । सम्प्रतिपतिं करिष्य न्ति ! आणामप्यतदाभप्रेतं भविष्यति । यस्मादस्माभिरेव पतनीयं कर्माऽनुष्ठितं न भवद्भिः । न च पतितेनोत्पादितस्य पातित्सम् , अन्य. स्वात् ।।९॥ एतदेवापेपादयति- अथाऽपि न सेन्द्रियः पतति ।॥१०॥ न हि पतितो भवन् सहन्द्रियेण पतति, पुरुष एव पतति, भेन्द्रियं शुक्लमिति । अथापिशब्दावपि चेत्यस्याऽर्थे ॥ १० ॥ कथं न लेन्द्रियः पततीत्याह-- तदेतेन धेदितव्यमहीनो ऽपि साङ्गजनयति ॥ ११ ॥ तदनन्तरोक्तमर्थरूपमेतेन वक्ष्यमाणेन निदर्शनेन वेदितव्यम् । चक्षुरा द्यानोऽपि साझं चक्षुरादिमन्तं जनयति, एवमधिकारविकल: लाधिकार जनयिष्यति । स्त्रिया अपि कारणत्वात् तस्याश्च दोषाभावात् ॥ ११ ॥ दूषयति---- मिल्यैतदिति हारीतः ॥ १२ ॥ एतदनन्तरोतमर्थरूपं मिथ्या न युक्तमिति हारीतो मन्यते ॥ १२ ॥ कुत इत्याह- दधिधानीसधर्मा स्त्री भवति ॥ १३ ॥ दधि धीयते यस्यां सा दधिधानी स्थाली। तया सधर्मा सशी स्त्री भवति ॥ ततः किम् ? यो हि दधिधान्यामप्रयतं पय आतच्य मन्धति न तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निवर्तते न तेन सह सम्प्रयोगो विद्यते ॥ १४ ॥ यो हि पुरुषः दधिधान्या स्थाल्याम्, अप्रयतं श्वाापहतम् , पय आतञ्च्य १.पा. सू. ३ ३ १३२.