पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

FOTO -- आपलभ्यधर्मसूत्रे भवन्तीत्यगृहामाणविशेषत्वादेकमेवोपनयन स्वार्थमिति । अस्मिन्नर्थ ब्राह्मणमपि भवति (१)ब्राह्मणमेव का पटिनम् । आयर्वणस्य वेदस्य पृथगुपनयनं कर्तव्यम् । तथा च तत्रैव श्रुतम्-(२)नान्यत्र सस्तो भृग्वाङ्गिरसोऽधीयीते ति ॥ १० ॥ विनेबोपनेताऽभिगम्यत इति विधातुमावदुषो निन्दामाह- सो वा एष तमः प्रविशाल चमविछानुपन प्रत्ते यश्चाऽविद्यानिलि हिब्रामणम् ॥ ११ ॥ यथा कश्चित् तमसस्तकाशात्तम एत्र प्रविष्ट न किञ्चिजानाति एक मैपः य माणवकमविद्वानुपनयते, तथा गाविद्वान् । उपनीयते इत्यपेक्ष्यते । यश्च स्वयमविद्वान् लन्नुपनीयते सोऽपि तनम एव तम प्रविशति । अस्मि न ब्राह्मणमपि भवतीति ॥ ११ ॥ सीरशस्त हुईपने नाऽभिगस्थः १ समाह-- • तस्मिन्नभिजनविद्रासामुदतं समाहित संस्कारनीयसेत् ॥ १२ ॥ अविच्छिन्न(३)वेद वेदिसम्बन्धे कुले जन्म अभिजन । षड्भिरङ्गैस्स हैब यथावदज्ञानपर्यन्तमधीतो वेद विद्या । लासमवे वेद एव बा । तस्मिन् पनपने कर्तव्ये ताल्या अभिजनविद्याश्यां समुदेतं सम्पन्नम, समाहित विहितप्रतिषिद्धेवहिलमानलम् , मरिमाचामीप्सेत् । इच्छया करण लयले । आप्नुयादभिगच्छेदिति ॥ १२ ॥ • सस्मिश्चैव विद्याकोऽऽन्तमविप्रतिपन्ने धर्मः ॥१३॥ तस्मिन्नेव चोपतरि विद्याकर्म विद्याग्रहणं कर्तव्यम् । आन्तमासमाप्तः, अविप्रतिपन्ने धर्मेम्य यद्यमावाचार्यों धर्मभ्यो न प्रच्युतो भवति । प्रच्युते तु तस्मिनसम्पकाई अन्यतोऽपि विद्याकर्म भवत्येव ।

  • येषां चाचार्थकरणविधिप्रयुक्तमध्ययनं तेषामेतश्नोपपद्यत । क-

१. प्रमाण भवति, ब्राह्मणमिति हि वाचा पठितम्, इत्यशुद्ध. पाठ ख पु २. गोप. व. १ २९. ३ वेदवित्सम्बन्धे इति. क. पु

  • . एतविहान्तर्गतो भागः प्रक्षिप्त इति Mysore पुस्तके । परन्तु क ग पुस्त

कयोरुपलभ्यते पाठ । एतच्च गुरुमतानुसारेण । गुरवो हि "अष्टवर्ष ब्राह्मणमुपनयीत, तमध्या- पग्रीत इति विधिनाऽऽवार्यन्वसिध्यर्थमध्यापन विदधताऽध्ययनमपि प्रयुज्यते, अतो ऽध्यायनान्यथानुपपत्यैव सिध्यदन्ययन न स्वविधिना 'स्वाध्यायोऽध्येतव्य" इत्यनेन विधीयते इति ब्रुवते । अतस्तन्मतखण्डनमिदम् । -