पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपतनीयप्रायश्चित्तम् ] उज्वलोपेतं प्रथमः प्रश्नः । प्रायश्चित्तान्युतानि तानि स्त्रीणामप्येवमेव कर्तब्धानि । एतत् 'चटारो वर्णा' इति जात्याभिधानादेव(२) प्राप्त सन्चियमार्थमुच्यत-अत ऊर्ध्व पुरुषस्यैव न स्त्रीणामिति । अपर आह-जात्याभिधानादेव सिद्धे अ. तिदेशाथै वचनम् । अतिदेशेषु चाऽध प्राप्यते इति स्मात न्यायः । तेन स्त्रीणामर्धप्राप्त्यर्थ वचन मिति । तथा च भार्गव:- अशतिर्यस्य वर्षाणि बालो वाफ्यूनषोडशः । प्रायश्चित्तार्धमईन्ति स्त्रियो व्याधित एव च ॥' इति ॥५॥ येष्वाभिशस्त्यं तेषामेकाङ्गंछित्त्वाऽप्राणिहिंसायाम् ||६॥ येषु हतेषु 'सवनगत वाऽभिशस्त, (२४.९) इत्यादिना अभिशस्तत्वमुक्तं तेषामेकाइ छित्वा शूद्रवत्प्रायश्चित्तं कुर्यात । अप्राणिहिंसाया यदि छेदनेन तस्याङ्गस्थ शक्ति(२)न हन्यते ॥ ६ ॥ (३)अनार्यवपैशुनप्रतिषिद्धाचारेवभक्ष्याभोज्यापेषप्राशने शुद्रायां च रेतस्सिक्वाऽयोनौ च दोषवच्च कर्मा- भिसन्धिपूर्व कृत्वाऽनभिसन्धिपूर्व वालिङ्गा. सिरप उपस्पृशेहारुणीभिर्वाऽन्यैर्वा पवि. त्रमन्त्रैर्यथा कर्माभ्यासः ॥ ७ ॥ आणि भाव आर्यम् । तद्यस्मिन्नाचारेऽस्ति तदार्यवम् । मत्वर्थीयो वप्रत्ययः । ततोऽन्यदनार्थवम् । असत्य साषणादि । पैशुनं परदोषकथन राजगामि प्रतिषिद्धाचार. 'ष्ठीवनमैथुनयोः कर्माऽन्तु वर्जये' (३०.१९) दित्या- देरनुष्ठानम् । अभक्ष्यं वृधाकसररादि ! अभोज्यं केशकीरा पहतम् । अफेयम् अनिर्दशायाः गोः क्षीरादि । एतेषां प्राशने । शूद्राया च वेश्याप्रभृतौ रेतः सिक्वा । अयोनी च जलादी रेतःसिक्वा । दोषवच्च कर्म श्रोतमामिचा. रिकम् । अभिसन्धिपूर्व बुद्धि पूर्व कृत्वा । अनभिसीन्धपूर्व वा परपीडादिकर कर्म कृत्वा । अब्लिङ्गाभिः(४) "आपो हि ष्ठा मयोभुत्र' इति तिमि(५) हिरण्य १. प्रायश्चित्त प्राप्तम् . तन्नियम' इति क. पु. २. न भव्यते इति घ. पु.॥ ३. गौतमीये २६. १५. सूत्र द्रष्टव्यम् । ४. तै.५६.१०. यो वरिशवतमो रस, तस्मा अरं गमाम व , इत्यानमे ऋचौ । ५. सै. स. ६ ६ १ यासा राजा वरुणः, यासा देवा दिवि, शिबेन मा चक्षुषा, इत्यप्रिम ऋत्रयम् ।