पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तेयादिप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । कालो येषाम् । यथा-अद्य दिवा भुते श्वो नक्कमिति, ते तथोक्ता। तथापि मितभोजिन. न मृष्टाशिनः। (१)अपोऽभ्यवेयुः भूमिगताश्वसु स्नानं कुर्युः । सवनानुकल्प, यथा सवनानि प्रातस्लवनादीन्य नुक्लप्तानि अनुसृतान्यनुष्ठितानि भवन्ति तथा(२) त्रिषवणमित्यर्थः । तिष्ठेयुरहनि, रात्रावासीरन् । एवं स्थानासनाभ्यां विहरन्तः कालोपं कुर्वन्तः । एते त्रिमि- वस्तत्पापमपनुदन्ते ॥ ११ ॥ प्रथम वर्ण परिहाप्य प्रथम वर्ण हत्वा सङ्ग्रामं गत्वाऽवतिष्टत तत्रनं हन्युः ॥ १२ ॥ प्रथमो वर्णो ब्राह्मणः । तं हत्वा सङ्ग्रामं गत्वा सेनयोर्मध्येऽवतिष्ठेत । किं सर्वे ? नेत्याह--प्रथम वर्ण परिहाप्य ब्राह्मणवर्जमितरो वर्णः क्षत्रियादिरि. त्यर्थः। तत्र स्थितमेन ते सैनिका हन्यु , त एनं हत विदध्युः । अनन्त एनस्धिनः स्युः, यथा राजा स्तनम् । स मृतश्शुधति ॥ १२ ॥ अपि वा लोमानि त्वच मांसमिति हावाय. स्वाऽग्निं प्रविशेत् ॥ १३ अनन्तरोक्त एव विधये प्रायश्चित्तान्तरम् । इतिशब्दो लोहितादी नामप्युपलक्षणार्थः। आत्मनो लोमावीन्युत्कृत्य पुरोहितेन हावयित्वा होम कारयित्वा पश्चात् स्वयं तस्मिन्नग्नौ प्रविशेत , मृतः शुद्धति । तत्राऽग्निमुपसमाधाय जुहुयाव(३) "लोमानि मृत्योर्जुहोमि, लोमभि- मृत्यु चासये स्वाहा । त्वचं मृत्योर्जुहोमि त्वत्रा मृत्यु वालये स्वाहा । लोहितं मृत्योर्जुहोमि लोहितेन मृत्यु वासये स्वाहा । स्नावानि मृत्यो जुहोमि स्नावभिर्मृत्यु कासये स्वाहा । मांसानि मृत्योर्जुहोमि मांसैz. त्यु वालये स्वाहा । अस्थीनि मृत्योर्जुहोमि अस्थभित्युं वासये स्वा- हा । मज्जानं मृत्योजुहोमि मज्जसिर्मृत्युं वासये स्वाहा । मेदो मृत्योर्जु होमि मेदसा मृत्युं वासये स्वाहा” इत्येते मन्त्राः वसिष्ठेन पठिताः ॥१३॥ वायसप्रचलाकबहिणचक्रवाकहसभासमण्डूकनकुल. डेरिकाश्वहिंसायां शुद्रवत्प्रायश्चित्तम् ॥१४॥ १. अपोऽभ्युपेयुः इति. क छ, षु, २. सोमयागे प्रातमध्यन्दिने सायमिति निषु कालेषु प्रातस्सवन, माध्यन्दिनं सवनं, तृतीयसवनं, इति सक्नत्रयमनुस्यूततयाऽनुष्ठीयते तद्वत् कालनयेऽपि स्नान कुथुरित्यर्थः । ३.ब.ध, २०.२६.