पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उज्वला आपस्तम्बधर्मसत्रे [(प.)क.२२ मित्यर्थः ! न हि ब्रह्मणोऽभिव्यक्तिनिमित्तस्यव्यतिरकण कस्यचिदा धारत्वसम्भवः । निराधारं हि ब्रह्म, सर्वगतत्वोपपत्तेः। प्रभु प्रभवति सर्वानीश्वरान् प्रति, अचिन्त्यशक्तित्वात् । एवमाद्यनन्तगुणविशिष्ट- मात्मानं सेवस्वेति ॥६॥ विषयत्यागे हेतुमाह- शिष्यं प्रत्याचार्यस्य वचनमेतत्। द्वौ चात्र हेतू विषयाणां त्यागे-पराधी- नत्वमाहेतत्वं च । महान्त गुणतः। तेजसस्कायं तेजसशरीरं तेजोराशि स्वयंप्रकाशम् । (१) आत्मज्योतिः समाडिति होवाचेति बृहदारण्यकम्। सर्वत्र निहित सर्वगतम् । स्वतन्त्रम् । एक्भूतं गुहाशयं एतावन्तं कालं अमात्मन् , सप्तस्येकवचनस्य लुक, आत्मनि । अस्मिन् मदीये स. झाते अन्यानपेक्षयैव लब्धं योग्यमलब्ध्वा अथाऽन्येषु इन्द्रियादिषु तं तं वि षयं प्रतीच्छासि लडथै लट्, प्रत्यच्छम् । इदानीं तु त लभ्वा न तथा विधोऽस्मि । त्वमप्येतदेव हितं साधुष्ठानं साधुमार्ग सेवस्व नाहितं विषया- नुधावनमिति ॥६॥ सर्वभूतेषु यो निस्थो विपश्चिदमृतो ध्रुवः । अनोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्चलुचिः। स सर्व परमा काष्ठा स वैषुवत्तं रू वै वैभाजनं पुरम्॥७॥ विवरणम् । विशिष्टमात्मानं लेवस्वेत्ति क्रियापदमनुवर्तते । किं च सर्वभूतेषु ब्रह्मादित्रनित्येषु यो नित्योऽविनाशी । विपश्चिन्मेधावी, सर्वज्ञ इत्यर्थः । अमृतोऽत एव । यो ह्यनित्योऽसर्वशः स मयों उष्टः, अयं तु तद्विपरी तत्वादमृतः। ध्रुव अविचलः । निष्कम्पस्वभाव इत्यर्थः । अनङ्गः स्थू. लशरीररहित इत्यर्थः । स्थूले हि शरीरे शिरआद्यङ्गानि सम्भवन्ति । अशरीर इति लिङ्गशरीरवर्जित इत्येतत् । अशब्दः नाऽस्थ शब्दगुणः सम्भवति । शब्दविद्धि सन् अन्यथा शब्दात्मक शब्दात्मकमेव विजा- नीयात् । न चैतदस्ति । अतोऽशब्दः । तथा अस्पर्शः आकाशवायुभूत. द्वयगुणप्रतिषेधेन शब्दादयो गन्धावसानाः सर्वभूतगुणाः प्रतिषिद्धा वेदितव्याः । तत इदं लिद्धमाकाशादपि सूक्ष्मत्वम् । शब्दादिगुण- बाहुल्याद्वारबादिषु स्थौल्यतारतम्यमुपलभ्यते । शब्दादिगुणाभावा. निरतिशयसूक्ष्मत्वं सर्वगतदादि चाप्रतिबन्धेन धर्मजातं तणाऽपि १. वृह. उ. ४. ३ ६. अत्र पाठभेदो दृश्यते.