पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपण्यानि] उज्ज्वलोऐते प्रथम प्रश्नः । गन्धाश्चन्दनादयः। गवां मध्ये बशा वन्ध्या गौः । श्लेष्म जतुवज्रादिः, येन विश्लिष्टं चर्मादि सन्धीयते । 'यथा(१) श्लेष्मणा वर्मण्यं वाऽन्यद्वा विश्लिष्टं सश्लेषये' दिति वचन्द्राह्मणे दर्शनात् ! उदकं कुम्भजलम् । तोक्म ईषदङ्कुरितानि ब्रीह्यादीनि । किण्वं सुराप्रकृतिद्रव्यम् । सुकृत पुण्यं तस्य फलं सुकृताशा । शिष्टानि प्रसिद्धानि । (२)एतान्यपण्यानि वर्जयित्वा अन्येषां पण्यानां व्यवहरेत । मनुष्यादीन्वायत्वेत्येव सिद्धे 'अपण्यानीति वचनमन्येषामप्यपण्यानां व्युदासार्थम् । तत्र मनु. (३)सर्वान् रसानपोहेत कृतानं च तिलस्सह । अमनो लवण चैव पशवो ये च मानुषाः ॥ सर्व च तान्तवं रक्तं शाणक्षामाविकानि च। अपि चेत्स्युररक्तानि फलमूले तथौषधीः ।। अपः शस्त्र विषं मांसं सोम गन्धाश्च सर्वशः। क्षीरं क्षौद्रं दधि धृतं तैलं मधु गुडं कुशान् । आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांलि च। मद्य नाली व लाक्षां च सर्वाश्चैकशफान् पशुन् ।' इति ॥ १२॥ तिलतण्डुलांस्त्वेव धान्यस्य विशेषण न विक्रीणीयात् ॥१३॥ धान्यानां मध्ये तिलतण्डुलानेव विशेषतोऽतिशयेनन बिक्रीणीयात् न दि. क्रीणीत । अन्येषां विकल्पः । स्वयमुत्पादितेषु नाऽयं प्रतिषेधः । मानवे हि श्रुतम् (४)- 'काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः। विक्रीणीत तिलाच्छुद्धान धर्मार्थमचिरस्थितान् ॥ इति ॥१३॥ अविहितश्चैतेषां मिथो विनिमयः ॥ १४ ॥ विनिमयः परिवर्तनम् । येषां विक्रयः प्रतिषिद्धः तेषां परस्परेण विनि- मयोऽप्यविहितः प्रतिषिद्धः, न कर्तव्य इत्यर्थः ॥ १४ ॥ तेष्वेव केषां चिद्विनिमयोऽनुज्ञायते-- अनेन चाऽन्नस्य मनुष्याणा च मनुष्ये रसानां च १. ऐ. बा.५ ५. ३२. ख ३. म. स्मृ. १०.८६, ८९. २.आपणीयानि इति क. पु ४. म. स्मृ.१०.९..