पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभक्ष्याणि] उज्जवलोपेते प्रथमः प्रश्नः । माख्यया म्लेच्छानां प्रसिद्धम् । एते चाऽमश्याः ॥ २६ ॥ अलक्ष्यानां प्रतिपदपाठो न शक्यते इति समासेनाह- यचाऽन्यत् परिचक्षते ।। २७ ।। यञ्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यमश्यम् । तबाह मनु:- ()लशुनं गृजनं जैव पलण्ड्ड कवकानि च ॥ अभक्ष्याणि द्विजातीनाममध्यप्रभवाति च ॥ इति ।। २७ ॥ क्याक्वभोज्यामिति हि ब्राह्मणम् ॥२८॥ क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥ एकखुरोष्ट्रगवयग्राममूकरशरभगवाम् ॥ २९ ॥ एकखुरा अश्वादयः । गवयो गोलदृशः पशुः। शरभोऽष्टपाद आरण्यो - मृगः । अन्ये प्रसिद्धाः। एतेषां मांसभक्ष्यम् ॥ २९ ॥ धेन्वनडहोमेश्यम् ॥३०॥ धेन्वन होसि भक्ष्यम् । गोप्रतिषेधस्ट प्रतिप्रसवः ॥ ३० ॥ मेध्यमानडुहमिति वाजसनेयकम् ।। ३१ ।। (२)अनुडहो मांसं न केवल भयम्, किं तर्हि ? मेध्यमपीति वाजस- नेयिनः समामनन्ति ।। ३१ ॥ कुक्कुटो विकिराणाम् ॥ ३२ ॥ अवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधा- न्यादि ये भक्षयन्ति ते मयूरादयो विकिारास्तेषां मध्ये कुक्कुटो न भाया। स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥ पला प्रतुदाम् ॥ ३३ ॥ तुण्डेन प्रतुश ये भक्षयन्ति ते दार्वाधाटादयः प्रतुदाः । तेषां मध्ये प्लव पवाऽभक्ष्यः ! प्लवः (३)शकटबलाख्यो बकविशेषः ॥ ३३ ॥ (४)क्रव्यादः ॥ ३४ ॥ १. म. म.५ ५. २. आनडुहं मास• इति ख. ग. पु. ३ शकटबिलाख्य इति ख पु. शकावलाख्य' इति. ग, पु शकबलाख्य इति. घ, ड. पुस्तकयो. ४ एतदादि सूत्रत्रयमेकीकृतं क पु.