पृष्ठम्:आथर्वणज्योतिषम्.pdf/१३

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

आथर्वण-ज्योतिषम् ॥ ६॥ १ ॥

वणिजं वखिजानां तु सर्वपयेषु शोभनम् ।
विक्रेता रिध्यते तव क्रेता तत्र न रिष्यति ॥१०॥

विष्टिना करखे कर्म न कुर्यात्रैव कारयेत् ।
कृच्छ्रेणापि कृतं कर्म मवेदन्पफलोदयम् ॥११॥

यदि सिद्धयति तत्कर्म विष्टिना तु कदाचन ।
न तचिरमशंकेने शक्यं भो सुरैरपि ||१२||

आगतं धननाशाय आदी कार्यविनाशनी ।
मध्ये प्राणहरा ज्ञेया विष्टि पुच्छे ध्रुवं जयः ॥१३॥

भागन्तु घटिकाः पञ्च वर्त्तमाने चतुर्दश ।
मध्ये चाष्टी विजानीयाद्विष्टिपुच्छे वयः स्मृताः ॥१४॥

शकुनस्य गरुत्मान् वृषभो व चतुष्पदे ।
नागस्य देवता नागाः कौस्तुभस्य धनाधिपः ॥१५॥

नवस्य देवता विष्णुर्बालवस्प प्रजापतिः ।
कौलवस्य भवेत्सोमस्तैतिलस्य शतक्रतुः ॥१६॥

गराजिवसुदेवत्यो मणिभद्रों ऽथ वाणिजे ।
विष्टेस्तु दैवतं मृत्युर्देवताः परिकीर्तिताः ॥१७॥

कविरासदिवादरभूत' दिवा शुचिरष्टदिवाकरपूर्णदिवा' ।?
इति विष्टिरहर्ब्रहण रातिचरान च कर्म्म भवेत्कृतमाशुशुभम् ॥१८॥५॥

[ तिथिप्रकरणम् ]

आदौ वर्जयेद्वीरः प्रस्थाने प्रभमां तिथिम् ।
द्वितीया सम्प्रयातस्य सिद्धिमर्थ विनिर्दिशेत् ॥ १॥


3D नियति 45P●शंके। 6.P• हरान्ते या 7 P8Dमाणिभद्रो । 9 Pऋऋत्रि 10 Pावरदि| D चिर।।P कृतमशुभम् ।


तिथिप्रकरणम् ॥ ३ ॥

तृतीया चेममारोग्यं चतुर्थी मरणाद्भयम् ।
पञ्चमी विजया श्रेष्ठा सा वै सर्वार्थसाधकी ||२||

षष्ठी तनयलाभार्य सप्तमी त्वन्नभाग्भवेत् ।
अष्टमी रोगलाभाय नवम्यां न निवर्त्तते ॥३॥

दशम्यां प्रस्थितो राजा भूमिलाभाय कम्पते ।
एकादशी तु सर्वत्र प्रशस्ता सर्वकर्मसु ॥४॥

द्वादशी त्वर्थनाशाय कुर्यात्त्रयोदशी ? ।
चतुर्दशी चलत्कर्म्म कौतुकान्यत कारयेत् ॥५॥

अमावास्यां न यात्रा स्यात् पौर्णमास्यां तथा दिवा ।
पौर्णमास्यां प्रयातस्य न सिद्धिस्तस्य जायते ||६||

षडष्टौ नव चत्वारि पञ्चछिद्राणि वर्जयेत् ।
अपि नक्षत्र सम्पन्न वर्जयेत् चतुर्दशीम् ||७||

नन्दा भद्रा जया रिक्का पूर्णा पवस्तु पञ्चमी ।
तिथयः पञ्च विज्ञेयाः पक्षयोरुभयोरपि ॥८॥

नन्दां प्रतिपदं विद्यात् षष्ठीमेकादशीमपि ।
द्वितीया सप्तमी भद्रा द्वादशी चोपपद्यते ॥९॥

तृतीया चाष्टमी चैव जया च स्यान्त्रयोदशी ।
चतुर्थी नवमी रिका तथैव च चतुर्दशी ॥१०॥

पञ्चमी दशमी पूर्णा तथा पञ्चदशीति च ।
तिथयो द्वेषु वारेषु सिद्धार्थास्तव तच्छृणु ॥११॥

नन्दां भृगौ सोमसुते च मद्रां भौमे जयां सूर्यसुतेच रिक्ताम् ।
पूर्णा गुरौ पञ्चसु पञ्च एते जयावहाः सर्वफलप्रदाय ॥ १२॥


IP लगलाभाव | 1) has धनलाभाय, but धन is cancelled and तन्य is written on the margin. 2D has धनलtothis is can- celled and त्वध is written on the margin. 3 P येषु।