पृष्ठम्:आथर्वणज्योतिषम्.pdf/१०

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

Emendations proposed by

Mahamahopadhyaya Siva Datta ji

in the body of the text


Page. Line Printed text Emen. proposed.

3 4 अर्थशयमानानाम " अर्थसहायकामानाम 4 13 कौस्तुभं महँस्थिती 9 2© अवस्थित TE । ०पक्षेभ्यः 11 II अस्यार in 8 मत्वई

CORRIGENDA.


ओम्

[आथर्वण-ज्योतिषम्]

[ मुहूर्तप्रकरणम् ]

[१]

अथ असाणं स्वयम्भं गु लोकपितामहम् ।
ब्रह्मलोके सुखासीनं काश्यपः परिपृच्छति ॥१॥

किं प्रमाणं खाद्यानां रात्रौ वा यदि वा दिवा ।
चन्द्रादित्यगतं सर्वः तन्मे प्रहि पृच्छतः ॥२॥

तस्य शुश्रयमाणस्य कारयपस्य महात्मनः ।
प्रोवाच भगवान् सर्वे मुहूर्त ज्ञानमुत्तमम् ॥२॥

द्वादशाचिनिमेषस्तु लवो नाम विधीयते।
लवाः त्रिंशत्कला ज्ञेया कलालिशंखटिर्भवेत् ॥४॥

बुटीनां तु भवेत्रिंशन्मुहूर्तस्य प्रयोजनम् ।
द्वादशाङ्गलमुच्छेतस्य आया प्रमाणतः ॥५॥

नवती घडाङ्गलारचैव प्रतीचीं तां प्रकाशयेत् ।
पुरस्तात्सन्धिवेलायां वर्णा रौद्र उच्यते ॥६॥

श्वेतः षष्टिः समाख्यातो मैत्रो वै द्वादशाङ्गुलः ।
षट्सु सारभटो यः सावित्रः पञ्चसु स्मृतः ॥७॥

चतुं तं वैराजाखिषु विश्ववसुस्तथा ।
मध्याहे अभिजिघ्राम यास्मिन् आया प्रतिष्ठिता ॥८॥


I D •ीयं । १ P मुर्र (!) । प्रयोज्यं वर्षे 5 १० प्रयोज्यं 1 13 चश्में 3 17 फेथ वकार्यः 14 6 शुभम् सुमाम्