पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
80
अलंकारमणिहारे

स तथोक्तः तत्त्वमिति वस्तुस्थितिः । सिंहमुखाकारवत्त्वं कटकस्य प्रसिद्धम्, यत् सिंहललाटकटकमिति व्यवह्रियते जनैः । शुचिद्युतेः सितकिरणस्य पदं स्थानं तत्त्वं वा कथं भवेत् कर्कटकत्वादेव चन्द्रस्य क्षेत्रमासीदिति भावः । ‘कर्कटस्य निशाकरः' इति कर्कटस्य तत्क्षेत्रतोक्तेः । वस्तुतस्तु शुचेः शुद्धायाः द्युतेः कान्तेः पदं स्थानं आधार इत्यर्थः । तथात्वं, यद्वा शुचिद्युतेः अग्नितुल्यदीप्तेः पदं अत्युज्ज्वलमित्यर्थः । अत्र कटकस्य सिंहमुखत्वाद्यन्यथानुपपत्त्या कर्कटकत्वं कल्प्यते ।

 यथावा--

 त्वन्नखसंघर्षीन्दुस्तैश्शस्त्राशस्त्रि मर्दितो मन्ये । अहिगिरिनाथेतरथा वहति स मृदुलाञ्छितां कुतो मूर्तिम् ॥ २१२४ ॥

 सः इन्दुः मृदुलां मृद्वीं छितां छिन्नां च मूर्तिं कुतो वहति । शस्त्राशस्त्रिमर्दितत्वादेव हि मूर्तेर्मृदुत्वं छिन्नत्वं चेति भावः । मृदुश्चासौ लाञ्छिता च मृदुलाञ्छिता तामिति तत्त्वम् । मृद्वी कलङ्किता चेत्यर्थः । स्पष्टमन्यत् । अत्र मृदुलाञ्छितां मूर्तिं कुतो वहतीत्युक्तार्थान्यथानुपपत्त्या चन्द्रमसो भगवन्नखसंघर्षमूलकशस्त्राशस्त्रिमर्दितत्वं कल्प्यते ॥

 यथावा--

 ननु देव पुष्पवन्तौ सस्पर्धौ त्वत्प्रतापकीर्तिभ्याम् । प्रहृतौ मुखेऽन्यथा तावदन्ततां तान्ततां च कथमेताम् ॥ २१२५ ॥

 पुष्पवन्तौ सुर्याचन्द्रमसौ । अदन्ततां अविद्यमानदन्तत्वं तान्ततां क्लान्तत्वं च । पक्षे अकारान्तत्वं तकारान्तत्वं च ‘एक