पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
78
अलंकारमणिहारे

न्मन्ये । कथमपरथा सदाख्योऽप्येष हि वैहायसीं गतिं विन्देत् ॥ २१२१ ॥

 हे जननि! तारकाणां उड्नां आपदादिकृछ्रादुत्तारकाणामिति च गम्यते । निकरः तावकनखानि गोभिः वाग्भिः किरणैश्च व्यदूदुषत् दूषयति स्मेति मन्ये । अपरथा एष तारकनिकरः सदाख्यः साधुरित्याख्यावानपि सदित्याख्या नाम यस्य स इति वस्तुस्थितिः ‘भं नक्षत्रं तारकं सत्’ इत्यनुशासनात् । वैहायसीं पक्षिसंबन्धिनीं गतिं कर्मफलं कथं विन्देत् 'वाचिकैः पक्षिमृगताम्' इत्यनन्तरपूर्वोदाहरणदर्शितप्रमाणेन वाचिककर्मदोषफलतया प्रतिपादिता वैहायसी गतिः कथं सत्वेन प्रतीतस्यापि संभवेदिति भावः । वैहायसीं अन्तरिक्षभवां गतिं गमनमिति तु तत्त्वम् । ‘विहायश्शकुने पुंसि गगने पुंनपुंसकम्' इति मेदिनी । अत्र तारकनिकरस्य वैहायसगतिप्राप्त्यन्यथानुपपत्त्या लक्ष्मीचरणनखकर्मकवाक्करणकदूषयितृत्वं संभाव्यते ॥

 यथावा--

 अमलद्विजस्तव स्मितवसुहारी मानसेऽभवन्नूनम् । कथमन्यथा प्लवैस्सह वसेदसावन्त्यजत्वमासीदन् ॥ २१२२ ॥

 अमलद्विजः हंसः निर्मलो विप्रश्चेत्यपि गम्यते । मानसे मनसि तव स्मितस्य वसूनि धनानि हरतीति स्मितवसुहारी अभवत् नूनम् । अन्यत्र स्मितस्य वसुः रश्मिः स इव हारी मनोहरः स्मितवद्विशद इत्यर्थः । मानसे तन्नाम्नि सरसि अभवत् सत्तामलभतेति योजना । हंसानां मानसनिवासित्वादिति भावः । अन्यथा एवं मानसकर्मदोषविरहे अन्त्यजत्वमा