पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
77
अर्थापत्तिसरः (११६)

 सुदृशां विदुषां योषितां च अक्षिगतं द्वेष्यं चक्षुर्विषयं च 'द्वेष्ये त्वक्षिगतः' इत्यमरः । अत्राञ्जनस्य सुदृगक्षिगतत्वान्यथानुपपत्त्या भगवाद्विग्रहसुषमाहरणदोषवत्त्वकल्पनम् ॥

 यथावा--

 स्वशरीरतोऽहरत्तव धम्मिल्लरुचिं घनाघनो मन्ये । कथमन्यथाऽस्य कमले जगदन्तस्थावरापकीर्तिजनिः ॥ २१२० ॥

 हे कमले! घनाघनः स्वशरीरतः निजवपुषा तव धम्मिल्लरुचिं अहरत् अमुष्णात् इति मन्ये । अन्यथा अस्य घनाघनस्य जगदन्तः लोकमध्ये अपगता कीर्तिः यस्यास्सा अपकीर्तिः सा चासौ जनिश्च स्थावर इत्यपकीर्तिजनिः स्थावरत्वेनाप्रशस्तं जन्मेत्यर्थः । कथं भवेत् । उक्तविधशारीरकर्मदोषवशादेष स्थावरजन्मलाभ इति भावः ॥

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥

 इति मनुस्मरणात् । पक्षे अस्य संबन्धसामान्ये षष्ठी । अस्मात् घनाघनादित्यर्थः । वरापकीर्तिजनिः । अपां समूहः आपं वरं च तत् आपं च वरापं । कीर्तिः कर्दमः । तयोः जनिः उत्पत्तिः जगदन्तस्था जगन्मध्यस्थिता । घनाघनादेव हि जगति सलिलपङ्कसंभव इति भावः । अत्र घनाघनस्य जगदन्तस्थावरापकीर्तिजन्मलाभान्यथानुपपत्त्या लक्ष्मीधम्मिल्लरुचिचौर्यरूपकायिकदोषकल्पनम् । श्लेषोत्तम्भितत्वं तु पूर्ववदेव ॥

 यथावा--

 तावकनखानि गोभिस्तारकनिकरो व्यदूदुष