पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
60
अलंकारमणिहारे

 आत्मतुष्टिप्रमाणं यथा--

 भक्तिः प्रपत्तिरथवा भवदाप्तेस्साधने स्मृते तदपि । प्रपदन एव विशेषात्परितोषोऽस्मादृशां वृषाद्रिमणे ॥ २०९२ ॥

 अत्र--

भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने ।
प्राप्योऽहं नान्यधा प्राप्यो मम कैंकर्यलिप्सुभिः ॥

 इति विकल्पितयोर्भक्तिप्रपत्त्योः प्रपदन 'एवास्मादृशां प्रवृत्तावात्मतुष्टिरूपं प्रमाणमुपन्यस्तम् ॥

 एवं प्रमाणं श्रुतिलिङ्गादिकमपि मीमांसकोक्तं प्रमाणं संभवदिहोदाहार्यम् ॥

 तत्र श्रुतिर्यथा--

 नाम्नैव हरिरसि त्वं दुरितं हरसे किमत्र लिङ्गेन । स्वकरप्रकोष्ठकङ्कणसमीक्षणे न खलु दर्पणापेक्षा ॥ २०९३ ॥

 अत्र श्रीनिवासस्य हरिरित्यभिधानश्रुत्या सकलदुरितहारित्वं समर्थितम् । ‘श्रुतिर्नाम निरपेक्षरवः' इत्याहुस्तन्त्रविदः ॥

 यथावा--

 धत्से नाभयमुद्रामभयं ब्रह्मेति यच्छ्रुतोऽसि हरे । श्रुत्या परमे तत्त्वे निर्णीते को नु लिङ्गमाद्रियते ॥ २०९४ ॥

 हे हरे श्रीनिवास! त्वं अभयमुद्रां ऊर्ध्वाग्राङ्गुळिकपाणितलप्रदर्शनरूपामभयसूचनीं मुद्रां न धत्से न धारयसे । श्रीनिवासस्यावाक्कृताग्राङ्गुळिककरतलप्रदर्शनरूपवरदानसुचकमुद्रावहनेन