पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
33
शब्दप्रमाणसरः (११५)

 स्मरणं स्मृतिः वर्वृतीति क्रियासमभिहारेण वर्तते । अत्र भगवतश्रीनिवासस्यातिमृदुलस्वहृदयाश्रयणायातिनिष्ठुरभुजगराडचलपरित्यजनप्रार्थनरूपस्वाभीप्सितार्थे ‘न चिरं पर्वते वसेत्' इति मानवी स्मृतिः प्रमाणभावमनीयत ॥

 यथावा--

 नमतां जेतुं वर्गं द्विषतां श्रयसे मृगेन्द्रगिरिदुर्गम् । सर्वेषां दुर्गाणां स्मरन्ति गिरिदुर्गमेव हि ज्यायः ॥ २०५५ ॥

 नमतां शरणागतानां सम्बन्धिनं द्विषतां वर्गं कामाद्यरिषड्वर्गं जेतुं मृगेन्द्रगिरिदुर्गं शेषाद्रिदुर्गं सिंहादिक्रूरसत्वाधिष्ठितं दुर्गमित्यपि गम्यते । अत्र श्रीनिवासस्य भगवतः शरणागतसंबन्धिद्विषद्वर्गविजयफलकत्वेन संभाव्यमानमृगेन्द्रगिरिदुर्गाश्रयणरूपेऽर्थे--

सर्वेणापि प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥

इति मानवी स्मृतिरेव प्रमाणत्वेन प्रदर्शिता ॥

 यथावा--

 दुर्गमचाक्षुषममतिः प्रपद्यतां नाच्युतं यदाह मनुः । दुर्गमचक्षुर्विषयं न हि प्रपद्येत कर्हिचिदपीति ॥ १०५६ ॥

 दुर्गं दुर्गमं 'क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति’ इति श्रुतेः ‘दुर्लभो दुर्गमो दुर्गः' इति नामसहस्रपाठाच्च । अचाक्षुषं चाक्षुरगोचरं ‘न चक्षुषा गृह्यते' इति श्रुतेः । ईदृशं अच्युतं ‘यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः' इति निरुक्तिविषयं श्रीनिवासं परं ब्रह्म अमतिः--

 ALANKARA IV.
5