पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
315
लक्षणश्लोकाः

भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥
एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत् ।
त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात् ॥
एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् ।
अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥
एकैकपादे नियता नियतक्रमशालिनः ।
यम्यन्ते चेदादिमध्यान्तभागास्तद्भिदाश्शतम् ॥

पुनरुक्तवदाभासः

पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः ।
पुनरुक्तवदाभासस्स नामाख्यातगोचरः ॥
शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा ।
सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः ॥

अपशब्दवदाभासः

निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः ।
अपशब्दवदाभासस्सोलंकारो निगद्यते ॥

अव्ययाभासः

पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने ।
यथाऽव्ययवदाभासश्चित्रं तन्नाम तद्विदुः ॥

तिङन्तवदाभासः

यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः।
तत्तिङ्न्तवदाभासचित्रं चित्रज्ञसंमतम् ॥