पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
314
अलङ्कारमणिहारे

छेकानुप्रासः

छेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत् ।
द्वयोर्द्वयोर्व्यञ्जनयोर्युग्मयोर्या निरन्तरा ।
आवृत्तिः क्रियते सोयं छेकानुप्रास ईर्यते ॥

वृत्त्यनुप्रासः

उल्लङ्घ्य सङ्ख्यानियमं पौनरुक्त्यं भवेद्यदि ।
एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥

लाटानुप्रासः

तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता ।
सोऽयं शाब्दः काव्यविद्भिर्लाटानुप्रास ईर्यते ॥
वाक्यावृत्तौ पदवृत्तौ नामावृत्तौ च तत्त्रिधा ।
समासैक्ये तद्धितायां स्यात्समासासमासयोः ॥
नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः ।
पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥

यमकम्

अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा ।
क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत् ॥
श्लोकार्धपादतद्भागावृत्त्या स्यात्तच्चतुर्विधम् ।
आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव ॥
द्विधा विभागे पादानां प्रथमाद्यादिमा यदि ।
द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्भिदा दश ॥
प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः ।