पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
313
लक्षणश्लोकाः

अङ्गाङ्गिभावसङ्करः

अप्रधानालंक्रियया प्रधानालंक्रिया यदि ।
उज्जीव्येत तदाऽङ्गाङ्गिभावसंङ्कर इष्यते ॥

समप्राधान्यसंकरः

अन्यालंकारगर्भैवोन्नह्यते काऽप्यलंकृतिः ।
अन्यया तुल्यकालं चेत्समप्राधान्यसङ्करः ॥
ऐककालिकताभावेऽप्यलंकारद्वयं यदि ।
एकेनोन्नह्यते सोपि समप्राधान्यसंकरः ॥

संदेहसंकरः

साधकं बाधकं वाऽपि यत्रान्यतरसङ्ग्रहे ।
प्रमाणं नैव दृश्येत स्यात्स संदेहसंकरः ॥

एकवाचकानुप्रवेशसङ्करः

अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि ।
तदैकवाचकानुप्रवेशसंकर इष्यते ॥
अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके ।
अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥

(१२२) शब्दालङ्कारः

इत्थमर्थालंकृतयो यथामति निरूपिताः ।
निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात् ॥
साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः ।
द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः ॥

 ALANKARA IV.
23