पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
312
अलङ्कारमणिहारे

(११८) संभवः

सम्भवोऽधिकसद्भावान्न्यूनस्थित्यवधारणम् ।

(११९) ऐतिह्यम्

यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् ।
पारम्पर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः ॥

(१२०) संसृष्टिः

अलंकृतीनां सर्वासां यथासंभवमेळने ।
लौकिकानामिवैतासां चारुताशियेक्षणात् ॥
नरसिंहप्रक्रियया भात्यलंकारता पृथक् ।
अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे ॥
तिलतण्डुलससंर्गरीत्या यत्रेतरेतरम् ।
संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते ॥
शब्दालंकारयोरर्थालंकृत्योश्च परस्परम् ।
उभयोरपि संसृष्टिरिति सा त्रिविधा मता ॥

(१२१) सङ्करः

यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी ।
संकीर्येरन् संकरोऽयमिति काव्यविदो विदुः ॥
सोऽयमङ्गाङ्गिभावेन समप्राधान्यतस्तथा ।
संदेहेन तथा चैकवाचकानुप्रवेशतः ॥
चतुर्धा सङ्करः प्रोक्तश्श्रीमदप्पयदीक्षितैः ।
एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥