पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
311
लक्षणश्लोकाः

(११०) भावसन्धिः

भावाङ्गत्वे भावसन्धेर्भावसन्धिरलंकृतिः ।

(१११) भावशबलता

भावाङ्गे भाबशाबल्ये भावशाबल्यमुच्यते ॥
प्रत्यक्षादिप्रमाणानां स्याच्चमत्कारिता यदि ।
तदा प्रमाणालङ्कारानष्टौ प्राहुः परे बुधाः ॥

(११२) प्रत्यक्षम्

अर्थानामिन्द्रियाणां च सन्निकर्षेण यद्भवेत् ।
ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः ॥

(११३) अनुमानम्

अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम् ।

(११४) उपमानम्

संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः ।
सादृश्यज्ञानकरण उपमानं तदुच्यते ॥

(११५) शब्दप्रमाणम्

स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् ।
श्रुतिस्मृतीतिहासादिरूपः शब्द इतीर्यते ॥

(११६) अर्थापत्तिः

अन्यथाऽनुपपत्त्या यत्किञ्चिदर्थस्य कल्प्यते ।
अर्थान्तरं तां कथयन्त्यर्थापत्तिं विचक्षणाः ॥

(११७) अनुपलब्धिः

यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम् ।
कृतिनोऽनुपलब्धिं तां रम्यां विदुरलंकृतिम् ॥